________________
५७४
परिच्छेदः १४ नयरस्स; होइ जहन्नेण पुणो, तीसुविसंजासुझ्य तिविहं ॥ ए३ ॥ अत्रवृत्तिःसाधूनां सप्तवारान् अहोरात्रमध्येन वति चैत्यवंदन गृहिणः श्रावकस्य पुनश्चैत्यवंदनं प्राकृत त्वाल्लुप्तप्रथमैकवचनान्तमेतत् । तिस्रःपंचसप्तवाराइति । तत्र साधूनामहोरात्रमध्ये कथं तत्सप्तवारा नवंतीत्याह पडिक्कमणेत्यादि। प्रानातिकप्रतिक्रमणपर्यंत ततश्चैत्य गृहे तदनु नोजनसमये तथा चेति समुच्चयेनोजनानंतरं च संवरणे संवरणनिमित्तं प्रत्याख्यानं हि पूर्वमेव चैत्यवं दने कृते विधीयते तथा संध्यायां प्रतिक्रमणप्रारंने तथा स्वापसमये तथा निज्ञमोचनरूपप्रतिबोधकालिकं च सप्तधा चैत्यवंदनं नवति यते॥तिनिर्देशादेकवचनं यती नामित्यर्थः गृहिणः कथं सप्त पंच तिस्रो वारांश्चैत्यवंदन मित्याह पडिक्कमन इत्यादि द्विसंध्यं प्रतिकामतो गृहस्थ स्यापि यतेरिव सप्तवेलं चैत्यवंदनं नवति यःपुनःप्रतिक मणं न विधत्ते तस्य पंचवलं जघन्येन तिसृष्वपि संध्यासु.
॥ उन्नयो वार्थः ॥ साधुनने एक अहोरात्रमा सात वार चैत्यवंदना करवी अने श्रावकोने त्रणवार पांचवार अने सात वार करवी तेमांप्रथम साधुनने एक अहोरात्रिमा सात वार चैत्यवंदना करवी ते कहे . एक प्रजातना प्रतिक्रमणना अंतमां ॥१॥ बीजी गोचरि समये चैत्य नपयोगने अर्थे ॥२॥त्रीजी जोजन समये