________________
परिछेदः १४
तथायुतीच्यवसाय प्रार-छजावइमोतत्ति का स्स गोत्ति पाएं किं एवमुत्तंगोस हंसतस्स पढमेपणुवीसा बिती एविपणुवीसा तत्तिएचिपमाणं तवायरिनञ्प्रप्पलो यतिवारंचिंतेतूनस्सारेति जेठापठितासवेवि ततो चंदगं ततोयानोयणा ततोपडिक्कमणं ततोपुरवि वंदणगं खामणं ततोसामाइयाांतरं काउस्सग्गो ततोपच्च काणं गुणधारणाणिमित्तं तचचितेति कम्हिनियोगेणि उत्तो गुरुहितोतारिसंत वसंपडिवद्यिस्सामि साहुणायकिरचिंतेतवं बम्मासखमांजाव करे मिलकरेद्या एगदिव सेल कागं करेतु जावपंचमासंपंच । व । ३ । २ । १ । श्र६ मासोचचं यायंबिलं । एवंएगठाणं एगासां पुरिम शिवीयपोरुसीणमोकारोत्ति प्रद्यत्तणगानयकिरकल्लं जोगढीकातवा एवंवीरियायारोणविराधितोजवति यप्पायणिग्धाडितोजवति जंसमलोकातुं हिंद एकरेति थो जांति एवंचिंतेतवं किम पच्चरकातवं जदिप्रावस्तयमादियाजोगाणां सक्केति संधरणांकातुंतो नत्तठंचव सति प्रसक्के तोपुरिमठ्ठायंविलेगहाय सक्के तो निवीयं - सक्के तोपोरुसिमादिविनासाग्रहञ्चनतिनब ंचवस बघ्नत्तिप्रमिच्चादिविनासा नस्सारितासंथवंकातुंपबावंदित्तापडिवद्यत्तिसव्वे हिंविण मोक्कारइत्तेहिं समगंठे तवं एवंसे से सुविपच्चरका सुपचातिमिथु तीनप्पसदेहिं
५६०