________________
चतुर्थस्तुतिनिर्णयशंकोझारः ५५ए णामां चैत्यवंदन नथी॥
तथा ए मा अध्ययननी अवचूरीनो पाठ ॥नमस्कार सहितादि तग्रहणानंतरं च यत्रसंनिहितानि चैत्यानि तत्र तवंदनं विधेयमित्युक्तं प्राक् ॥
अर्थः-नवकारसी प्रमुख तप ग्रहण करीने अनंतर ज्यां चैत्य होय त्यां तेमने वांदवां एवं पूर्वे कडं जे ॥ एमां पण चैत्यमांज चैत्य वांदवा कह्या॥
तथा नाव विजयोपाध्यायजी कत उत्तराध्ययन टीका ॥पाठ॥ यत्र चैत्यानि संति तत्र वंदनं विधेयं । एमां पण ज्यां चैत्य होय त्यां तेमने वांदवां एम कडं ॥
तथा तेज ए मा अध्ययन वृत्तिनो पाठ ॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वंदनं कार्य।
अर्थः–पञ्चकाण करीने चैत्य होय तो तेने वंदन करवं ॥ ए पूर्वोक्त पाठमां प्रतिक्रमणना अंतमां जिनगृहमां चैत्यवंदना कही पण चोथी थुइ सहित चैत्यवंदना प्रतिक्रमणमां कही नथी॥
तथा श्री आवश्यकचूर्णिमां राइपडिक्कमणाने अंते चैत्यमांज चैत्यवंदन कडं वे ॥ ते पाठ ॥ दाणिंपनाते काविधी पढमंसामाश्यंकातूणं चरित्तविसोधिनिमित्तंकाउस्सग्गोबितिउचठवीसबयंकद्वितूणदंसविसोहिकार. को ततिनसुतणाविसोहिनिमित्तं तबराश्यातियारोचिं