SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ५४७ परिच्छेदः १४ तियारामंगलनिमित्तंचरणदंसणसयदेसगाणंसिक्षाणंथति कति नणियंच सिझाणथुएतिसाचेयंस्तुतिः सिक्षाणं बुझाणमित्यादि एतास्तिस्त्रस्तुतयो नियमेनोच्यते केचिद न्या अपि पठति न च तत्र नियमः कितिकम्मति पुणो संमासयंपडिलेहियनवविसंति महपोत्तियापडिलहियंति ससीसोवरियंकायंपमङित्ता आयरियस्सवंदणंकरेति गा थार्थः थाह किंनिमित्तमिदंवंदनमित्युच्यते सुकयंगाहा २७ व्या० सुकयआणत्तिपिचलोएकानणंतिजहारनाम गुसाआणनिगाएपेसियापणामंकाकणगचंति तंचसुकयं काऊणपुणोपणामपुवगणिवेशंति एवंसाहुणोविगुरुसमाहि गवंदणपुत्वगंचरित्तादिविसोहिकाकरणपुणोसुकयकितिक म्मासंतोगुरुपोनिवेदेतिनगवंकयंतंपेसणंआयविसोहिका रंति वंदणंकाकणपुणोनक्कडयाबायरियानिमुहा वियर इयंजलिउडाचिठंति जावगुरुथशहणंकरेती ततोपडा समताएपढ़मथुएर्तिकति विपत्ति तान्थुत्तीनवढं तितिन्निकळंति आह च वलृतियाथुती गुरुथुगहणक एतित्तिगाथार्थः ॥ २७ ॥ ततोपानसिकत्तवंकरोति एवं तावदेवसियंगयं ॥3॥ ॥संक्षेप नावार्थः ॥ मामलां करीने सूर्य अस्तंगत थते जे जे साधु पोत पोताना कार्यथी निवर्त्या ते ते नावीने सामायिक करे,जो गुरु को काममां होय तो का.
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy