________________
चतुर्थस्तुतिनिर्णयशंकोझारः ५४७ करेतितिगाथार्थः ॥ एसगाहा ॥ व्याख्या चरितुस्स ग्गोतिचरित्ताय.रविसहिनिमित्तोनणियंहोंतिअयंचपंचा सुस्सासपरिमाणों ततोणमोकारेणपारेत्ताविसुश्चरित्नदे सियाणंदसणविसुझिनिमित्तएसनामुकित्तणकरेंति चारि नविसोहियमियाणींदसणंविसोहिद्यशतिकटु तंपुणनाम कित्तणमेवंकरोति लोगस्सद्योयगरेत्यादि अयं चतुर्विंश तिस्तवश्चतुर्विंशतिस्तवे पदेण व्याख्यात इति नेह पुनर्व्या ख्यायते ॥ चतुर्विंशतिस्तवं चानिधाय दर्शनविशुदि निमित्तमेव कायोत्सर्ग चिकीर्षवःपनरिदं सत्रं पठति सब लोएपरिहंतचेझ्याणं करेमिकास्सग्गमित्यादि अन्नबनस सिएणमित्यादिपर्ववत् यावदोसिरामीति एयंचसुत्तंपढि तापणविसुस्सासपरिमाणंकानस्सग्गंकरेति दसणसुछिए तश्नहोइत्ति तृतीयत्वंचास्यातिचारालोचनविषयप्रथमका योत्सर्गापेक्ष्यति ततोनमोक्कारेणपारितासुयनाणपरिबु मिनिमित्तंअश्यारविसोहणबंचसुयधम्मस्सनगवतोपरा एनत्तीए तप्परूवगनमोक्कारपुत्वगंथइपढति तंजहा पुस्कर वरदीवढे धायसंमेयजंबदीवेय नरहेरवयविदेहे धम्माग रेनमंसामि इत्यादि सुयस्सनगवनकरेमिकाउस्सग्गं वंद गवत्तियाए इत्यादि प्राग्वत् यावदोसिरामि एयंसुतंपढि त्तापणविसुस्सासमेवकानस्सग्गंकरोति प्राहचसुयनाणस्स चनोत्ति ततोनमोक्कारेणपारित्ताविसुझचरणदसणसुया