________________
५४६
परिच्छेदः १४ विहिन जहअप्पाणंतहपरंच॥१॥ कयपावोविमणुसो श्रा लोइयानंद गुरुतगासे होइअरेग नहुन उहारेअन्ना क्वनारवहो ॥॥ तथा ठप्पन्नाणुप्पन्ना मायाअणुमग्गनि हंतवा आलोयणनिंदण गरहणानपुणोत्तियावितियं ॥ २॥ तस्सयपायचित्तं जमग्गविनगुरूनवासंति तंतहअणु चरियवं अपवनपसंगनीएण॥४॥ पडिकमाणतिप्रा. लोनणदेशे गरुणापडिदिन्नपायबित्ता तोसामाश्यइपुत्वगं समनावेगइनणयपडिक्कमति ॥ ५ ॥ सममुवनत्तापदं पदेणपडिक्कमणंकमंति प्रणवलपसंगनीया अपनाए णपुणनदाहरणं तिलहारगकप्पडगोत्ति कित्तिकम्मति तनप्रडिक्कमित्ता खामणानिमित्तं पडिक्कमणनिवेयण वंदति तनयायरियमादी पडिक्कमणबमेवदंसेमाणाखा मेत्ति नक्तंच आयारेयनवशाए सीसेलाहम्मिएकुलगणेश जेमेकेकसाया सवेतिविहेणखाममि ॥ २२ ॥ सबस्स समयसंवस्त नगवअंजनिकरीयसीसे सबंखमावश्त्ता खमामिसवस्सअहयपि ॥ २३ ॥ सवस्लजीवरासिस्स नावनधम्मनि हियनियचित्तो सबंखमावश्त्ता खमामिस वस्तअहयपि ॥ २४ ॥ इत्यादिडरालोयप्पडिकतेयका उस्सग्गो.त्त एवंखामेत्ता आयरियमाइतघरालोइयंवा होद्या दुप्पडिकंतवाहोद्या अणानोगादिणाकारणेणं ततोपुणोविकयसामाझ्याचरित्तविसोहणबमेवकानस्सम्गं