________________
चतुर्थस्तुतिनिर्णयशंकोक्षारः ५४५ धुर्नवेदसमर्थः कायोत्सर्गेणस्थातुं स किंनूत इत्याह बालो वृक्षःग्लानपरिततोतिपरिश्रांतो गुरुवैगावृत्त्यकरणादिना असावपि कथादिनी रहितःसन्ध्यायेत्सूत्रार्थ जागुरुवंति यावत्गरवस्तिष्टंति कायोत्सर्गमितिगाथार्थः॥१शाप्राचार्य स्थिते देवसिफमित्युक्तं तजतं विधिमनिधित्सुराह उजादेव सियंगाहा १३ व्या निगदसिझा नवरं चेष्टाव्यापाररूपा वगंतव्यापवश्याणंचचेठगाहा १४ नमोकारचठविसगा. हा १५ व्या० नमोक्कारेत्तिकानस्सग्गसमत्तीए नमोक्कारेणपाति नमोअरिहताणंति चवीसगति पुणोजेहिश्मंतिबंदेसियं तेसितिबकराणं नुसनाइणंचनवीसबएण उकित्तणंकरोति लोगस्सोयगरेतिनणियहोकि तीकम्मतुततोवंदिनकामागुरुंसंमासयंपडिलेहितानववि. संति ततोमुहणंतगंपडिलेहियससीसोवरीयंकायंपमज तिपमङिता परेणंतिकरणपरिस-इंकियकम्मकरेती वंदण गमित्यर्थः उक्तंच पालोयणवागरणस्स पूजणेपूयणाए सझाए अवराहेअगुरूणं विण-मूलंचवंदणगमित्यादि पालोयणंति एवंचवांदेत्ता नहायोजयकरगाहयरनहरण श्रावणयकाया पुवंपराचिंतिएदोसे जहाराणियाएसं. जयत्नासाए जहागुरूसो तहापवइमाणसंवेगामायाम यविप्पमुक्काअप्पणोविसुदिनिमित्तमालाएति नक्तंच विण एणविणवियमूलं गंतृणायरियपायमूलंमि जाणाविऊसु
१६