SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ५४४ परिजेदः १४ तिर्यग् जघन्येन हस्तमात्रमधश्चत्वार्यगुल्यान्यचेतनमुत् रुष्टतस्तु स्थमितं द्वादशयोजनमानं न च तेनाधिकारः तित्रस्तु कालनूमयः कालमंझलारख्या यावच्चैनमन्यं च श्रमणयागं कुर्वंति कालवेलायां तावत्प्रायशास्तमुपया त्येवसविता ततश्च अर्थमिएत्युस्सग्गंसहाणति उक्तम न्यथा यस्य यदेव व्यापारपरिसमाप्तिनवति स तदेव सामायिकं कृत्वा तिष्टतीति गाथार्थः अयं च विधिः के नचित्कारणांतरे गुरोर्व्याघाते सति यदि पुण गाहा ॥१०॥ व्या० यदि पुनर्निव्याघात एव सर्वेषामावश्यकं प्रतिक्रम णंततः कुर्वतिसर्वेपिसहैव गुरुणा सढाइकहणवाघायत्ता एपहागुरुवंतित्तिनिगदसिझमितिगाथार्थः ॥१०॥यदाच पश्चाद्गुरवस्तिष्टंति तदासेसानगाहा॥११॥व्याण् शेषाःसाघवः यथाशक्ति शक्त्यनुरूपयोहियावंतं कालंस्थातुंसमर्थः आपुडित्तातुगुरुवंतिसठाणेसामायिक काकणकिनिमित्तं सुत्नबसरणहेनसूत्रार्थ स्मरणहेतुआयरिएठियंमि देवसियांमधायरिएपुरनतिए तस्ससामाझ्यावसाणे देवसियं अश्यारंचिंतति अन्ननतिजाहेआयरिनसामाश्यंकट ताहेतेवितहतियाचेवसामाश्यसुत्तमणुपेहंतिगुरूणासहप हा देवसियंतिगाथार्थः शेषास्तुयथाशक्तिरित्युक्तं यस्य का. योत्सर्गेणस्थातुशक्तिरेव नास्ति सकिंकुर्यादिति तजतं विधिमनिधित्सुराह जोहुधन गाहाः॥१व्या यःकश्चित्सा
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy