________________
परिच्छेदः १ नानां प्रवृत्तिः तथा वाच्यवाचकनावसंबंधस्तु नामतो व्यक्त एव प्रयोजनं चात्र दुःखमादोषानुनावात्केपांचिदुर्विदग्धोपदेशविप्रतारितानां नूयः शंकोदयः प्रादुर्नवतीति तन्निरासेन तन्मनोनैर्मल्यमाधातुमयं ग्रंथः प्रारभ्यते। ___ सर्वतीर्थाधिराजश्रीशत्रुजयसंबंधी श्रीसौराष्ट्रदेशने समस्त प्राचीन अर्वाचीन आचार्योएं सकल आर्य देश शिरोमणि कह्या बतां पण वर्तमानकालमां कालनी अपेक्षा करी सौराष्ट्रदेशने अनार्यनी अपेक्षाए श्रीशजयादि तीर्थोने अनार्य कथन करनार नामथी यात्मारामजी आनंदविजयजी प्रतिक्रमण चैत्यवंदनामां च्यार थुइ कहेवानो पंथ चलानवाने तथा दृढ करवाने अांखनुं काजल गाले घसवू एहवी युक्तिए करी, चतुर्थस्तुति निर्णय नामनो ग्रंथ बनाव्योडे, पण ते चतुर्थस्तुति कुयुक्ति निर्णय नामे करीने सार्थक थायडे, कारणके, श्रीजैन शास्त्रने अनुयायी निर्णय नथी, निःकेवल शंकामोहनी मिथ्यात्वावबोध वृक्षनुं बीज.केमके देवसिप्रतिक्रमणनाबादिमां अने राइप्रतिक्रमणना अंतमा पूर्वाचार्योएं सामान्य प्रकारे अर्थात् जघन्य प्रकारे तथा चैत्यगृहमां नवेप्रकारनी चैत्यवंदना यथाशक्तिएं करवी कहीले. पण प्रतिक्रमणमां च्यारथुइए चैत्यवंदना करवी,कोइ जैनम