SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिकुयुक्तिनिर्णयच्छेदनकुठारः ॥ श्रहं नमः ॥ श्री जिनवीरमीश्वरविनुं त्रैलोक्यचिंतामणि तत्त्वज्ञाननिधिं तमोदिनमणिं श्रेयः श्रियां घुमणिम् नक्त्या वंदित मंत्रमानवगणैर्देवाधिदेवं सदा वंदे नूरि निमकतां नवजले पोतायमानं परम् १ वीतरागं परित्यज्य योन्यदेवमुपासते ॥ कामधेनुं तिरस्कृत्य स खरी दोग्धि मूढधीः ॥ २ स्याद्वादनिधिं वीरं प्रणिपत्यजगद्गुरुम् ॥ शंकरमहं कुर्वे चतुर्थस्तुतिनिर्णये ॥ ३ शिष्टा हि शास्त्रादौ किमपि प्रारिप्सितपरिसमाप्तिप्रतिबंधक दुरितनिवर्त्तनायेष्ठदेवतानमस्कारपूर्वकमेव मं गलमुपक्रमते तथात्राप्यासन्नोपकार कशासनाधीश्वरश्रीवीरपरमेश्वरनमस्कारात्मकं त्रिकरणशुद्ध्या परममंगल मुपन्यस्तम् । तथाच श्रोतृजनप्रवृत्त्यर्थमनिधेय संबंधप्रयोजनत्रितयमपि नियमाद्वाच्यमित्यालोच्य चतुर्थस्तुतिकुयुक्ति निर्णय शंकोद्धारो निरूप्यते । निरभिधेये. काकदंतपरिगणनमिव न सज्ज मुख्यवृत्त्यानिधेयतया P
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy