SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंको हारः ५०५ गाथार्थः ॥ अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह ॥जबकसायणिरोहो बंनंजिण. पूयणंअणसांच सोसबोचेवतवो विसेसनमुघलोयंमि ॥२६॥ ॥ व्याख्या ॥ यत्र तपसि कषायनिरोधो ब्रह्म जिनपजनमिति व्यक्तं अनशनं च नोजनत्यागः सोत्ति तत्सर्वं नवति तपोविशेषतो मुग्धलाके मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मदयोद्देशेनापि प्रवर्तते न पूनरादित एव तदर्थ प्रवर्तितुं शक्नोति मुग्ध. त्वादेवेति सबुझ्यस्तु मोदार्थमेव विहितमिति बुद्धयैव वा तप्स्यति ॥ यदाह मोदायैव तु घटते विशिष्टमतिरुत्तमः पुरुष इति मोदार्थघटनाचागमविधिनैवालंबनांतर स्यानानोगहेतुत्वादिति गाथार्थः ॥न चेदं देवतोद्देशेन तपःसर्वथा निष्फलमौहिकफलमेव वा चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शन्नाह॥ एवंपडिवत्तिए एत्तोमग्गाणुसा रिनावा चरणंविहियंबहवे पत्ताजीवामहानागा ॥२॥ ॥ व्याख्या ॥ एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादि हेतुना प्रतिपत्त्या तपोरू. पोपचारेण तथा ति उक्तरूपात्कषायादिनिरोधप्रधानात्तपसः पागंतरेण एवमुक्तकरणेन मार्गानुसारिनावात् सिपिथानुकूलाध्यवसायाचरणं चारित्रं विहितमाप्तोपदिष्टं बहवः प्रनूताः प्राप्ता अधिगता जीवाः सखा
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy