________________
चतुर्थस्तुतिनिर्णयशंको हारः ५०५ गाथार्थः ॥ अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः स्यादित्याशंक्याह ॥जबकसायणिरोहो बंनंजिण. पूयणंअणसांच सोसबोचेवतवो विसेसनमुघलोयंमि ॥२६॥ ॥ व्याख्या ॥ यत्र तपसि कषायनिरोधो ब्रह्म जिनपजनमिति व्यक्तं अनशनं च नोजनत्यागः सोत्ति तत्सर्वं नवति तपोविशेषतो मुग्धलाके मुग्धलोको हि तथा प्रथमतया प्रवृत्तः सन्नभ्यासात्कर्मदयोद्देशेनापि प्रवर्तते न पूनरादित एव तदर्थ प्रवर्तितुं शक्नोति मुग्ध. त्वादेवेति सबुझ्यस्तु मोदार्थमेव विहितमिति बुद्धयैव वा तप्स्यति ॥ यदाह मोदायैव तु घटते विशिष्टमतिरुत्तमः पुरुष इति मोदार्थघटनाचागमविधिनैवालंबनांतर स्यानानोगहेतुत्वादिति गाथार्थः ॥न चेदं देवतोद्देशेन तपःसर्वथा निष्फलमौहिकफलमेव वा चरणहेतुत्वादपीति चरणहेतुत्वमस्य दर्शन्नाह॥ एवंपडिवत्तिए एत्तोमग्गाणुसा रिनावा चरणंविहियंबहवे पत्ताजीवामहानागा ॥२॥
॥ व्याख्या ॥ एवमित्युक्तानां साधर्मिकदेवतानां कुशलानुष्ठानेषु निरुपसर्गत्वादि हेतुना प्रतिपत्त्या तपोरू. पोपचारेण तथा ति उक्तरूपात्कषायादिनिरोधप्रधानात्तपसः पागंतरेण एवमुक्तकरणेन मार्गानुसारिनावात् सिपिथानुकूलाध्यवसायाचरणं चारित्रं विहितमाप्तोपदिष्टं बहवः प्रनूताः प्राप्ता अधिगता जीवाः सखा