SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ ५०४ परिन्जेदः १३ यवोत्ति ज्ञातव्यं पुल्लिंगता च सर्वत्र प्रारूतत्वादिति गाथार्थः ॥ देवता एव दर्शयन्नाह ॥ रोहिणिअंबातहमद पुणियासवसंपयासोका सुयसंतिसुराकाली सिकाइयातहाचेव ॥ २४ ॥ व्याख्या ॥ रोहिणी १ अंबा २ तथा मदपुएियका ३ सवसंपयासोकत्ति । सर्वसंपत् ५ सर्वसौख्याचेत्यर्थः ॥ सुयसंतिसुरित्ति ६ श्रुतदेवता ७ शांतिदेवताचेत्यर्थः ॥ सुयदेवयसंतिसुरा इति वा पागन्तरं व्यक्तं ७ च काली ए सिहायिका इत्येता नवदेवता स्तथा चैवेति समुच्चयार्थे संवाश्या चैवत्ति पाठान्तरमिति गाथार्थः ॥ ततः किमित्याह ॥ एमादेवयान पडुच्चअवनस्सग्गान जेचित्ता ॥ पाणादेसपसिक्षा तेसवेचेवहोइतवो ॥२५॥ व्याख्या।एवमादिदेवताःप्रतीत्यैतदाराधनायेत्यर्थः अवनस्सग्गत्ति अपवसनानि अवजोषणानि वा तुःपूरणे ये चित्रा नानादेशप्रसिझास्ते सर्वे चैव नवंति तपति स्फुटमिति तत्र रोहिणीतपो रोहिणीनदनदिनोपवासः सप्तमासाधिकसप्तवर्षाणि यावत्तत्र च वासुपूज्यजिनप्रतिमाप्रतिष्ठा पूजा च विधेयेति तथांबातपः पंचस पंचमीष्वकाशनादि विधेयं नेमिनाथांबिकापूजा चेति तथा श्रुतदेवतातप एकादशष्वेकादशीषूपवासो मौन व्रतं श्रुतदेवतापूजा चेति शेषाणि तु रूढितोऽवसेयानीति
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy