SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ५०६ परिच्छेदः १३ महानागा महानुनावा इति गाथार्थः ॥तथा॥ सवंगसुंदरंतह णिरुजसिहोपरमनूसणोचेव ॥ प्रायजणणसो. हग्ग कप्परुखोतहणावि ॥२०॥ पढिन्तवोविसेसो अणे हिवितेहिंतेहिंसजेहिं मग्गपडिवत्तिहेक हंदिविणेयाणुगुणेणं ॥२९॥ ॥व्याख्या ॥ सर्वांगानि सुंदराणि यतस्त पोविशेषात्स सर्वांगसुंदरस्तथेति समुच्चये ॥ रुजानां रोगाणां अनावो नीरुजं तदेवशिखेवशिखा प्रधानं फलं तया यत्रासौ नीरुजशिखा तथा परमाएयुत्तमानि नूषणान्यानरणानि यतोसौ परमनूषणं चैवेति समुच्चये तथा श्रायतिमागामिकालेऽनीष्टफलं जनयति करोतियोऽसावायतिजनकस्तथा सौनाग्यस्य सुनगतायाःसंपादने कल्पवृक्षश्व यःस सौनाग्यकल्पवृक्षस्तथेति समुच्चये अ. न्योऽप्यपरोपि उक्ततपोविशेषात्किमित्याह ॥पतितोऽधी तस्तपोविशेषस्तपोनेदोऽन्यैरपि ग्रंथकोरेस्तेषु तेषु शास्त्रेषुनानायंथेष्वित्यर्थः नन्वयं पठितोपि सानिष्वंगत्वान्न मु. क्तिमार्ग इत्याशंक्याह ॥ मार्गप्रतिपत्तिहेतुः शिवपथाश्रयणकारणं यश्च तत्प्रतिहेतःसमार्ग एवोपचारात्कथमिदमिति चेडच्यते ॥ हंदीत्युपदर्शने विनेयानुगुण्येन शिकणीयसत्वानुरूपेण नवंति हि केचित्ते विनया ये सा जिष्वंगानुष्ठानप्रवृत्ताः संतो निरनिष्वंगमनुष्ठानं लनंत इतिगाथादयार्थः॥
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy