________________
एन
परिजेदः १३ व्याख्या॥ सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात्सान्निध्यानावतस्तस्य करणादिशिष्टादतिशायिनो वैयावृत्त्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीत्यऽपीत्यर्थः आदिग्रहणासंतिकराणामित्यादिदृश्यं प्रनूतकालात् बहोरनेहसतिगाथार्थः ॥३॥ ॥१००३॥ चंस्थिते किंकर्त्तव्यमित्याह । विग्यवि घायणहे चेईहररकणायनिचंपि ॥ कुद्यापूयाईयं एयागंधम्मवंकिंच ॥१००४॥
॥ व्याख्या ॥ विघ्नविघातनहेतोरुपसर्गानवारकत्वेन यात्मन इति शेषः चैत्यगृहरदणाच देवनवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपि शब्दार्थः कुर्यादि दध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिप्रकारः एतेषां ब्रह्मशांत्यादिनां धर्मवान् धाम्मिकःअयमनिप्रायो यदि मोदार्थमेतेषां पूजादि क्रियते ततोऽष्ट, विघ्नादिवारणार्थ वऽष्टं, तदिति किंचेत्यभ्युच्चय इति गाथार्थः ॥ ॥ ॥१०॥ अभ्युच्चयमेवाह ॥ मित्तगुणजुयाणं निवाइयाकरितिपूयाईशहलोयकएसम्मत्त गुणजयाननगमूढा ॥१००५॥ • व्याख्या ॥ मिथ्यात्वगुणयुतानां प्रथमगुणस्थान वर्तिनां नृपादीनां नरेश्वरादीनां कुर्वति पूजादि अभ्यर्चनं नमस्कारादि इहलोककते मनुष्यजन्मोपकारार्थ