SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोझारः ४७ वारयति पूजनादिकमादिग्रहणाचेषएतदौचित्यादिया. ततत्पूजादिनिषेधकरणं नेति निषेधे यतो यस्मात् श्री हरिनासूरैः सिझांतादिवृत्तिकर्तुरनुमतमनीष्टं तत्पूजादिविधानं नक्तं च नणितं च पंचाशके इति गाथार्थः ॥॥ तदेवाह ॥ साहम्मियायएए महट्ठियासम्मदिष्णिोजेण एनोचियचियंखनु एएसिंश्वपूयाई॥प्रतीतार्थाः ॥ २०॥ न केवलं श्रावका एतेषामित्रं कुर्वति यतयोपि कायोत्सर्गादिकमेतेषां कुवतीत्याह ॥ विग्यविघायणहेर्नु जश्णोविकुणंतिहंदिनस्सग्गं ॥ खित्नाईदेवयाए। सुयकेवलिणाजन्नणियं ॥ १००१ ॥ व्याख्या॥ विघ्नविघातनहेतोरुपश्वविनाशार्थ यत. योपि साधवोपि न केवलं श्रावकादय इत्यपि शब्दार्थः कुर्वति विदधति हंदीति कोमलामंत्रणे उत्सर्ग कायोत्सर्ग देवादिदेवताया आदिशब्दाद्भवनदेवतादिपरिग्रहः श्रुतकेवलिना चतुर्दशपूर्वधारिणा यतो यस्माद्भजाणितं गदि तमिति गाथार्थः ॥तदेवाह॥ चाउम्मासियवरिसे नस्सग्गोखिनदेवताएय परिकयसेद्यसुराए करितिचनमासिएवेगे ॥१००२॥ गतार्था ॥3॥ ननु यदि चतुर्मासका. दिषु नणितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह॥ संपइनिचंकीरइ संनिशानावनविसिझान ॥ वेयावच्च गराणं श्चाविबहुयकाला ॥१००३॥
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy