________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
२४७
त्यशक्रस्तवाद्यनंतरं तिस्रः स्तुतयः श्लोकत्रयप्रमाणाः प्रधानार्थं यावत्कर्षैति प्रतिक्रमणानंतरं मंगलार्थ स्तुतित्रयपाठवत्. तावचैत्यगृहे साधूनामनुज्ञातं निःकारणं न परतः सिद्धादिश्लोकत्रयमात्रांतपाठे तु संपूर्णवंदनानाव एव प्रसति श्लोकत्रयपाठानंतरं चैत्यगृहेऽवस्थानाननुज्ञातेन प्रणिधानाऽसद्भावात् नणितं चागमेवंदनांते प्रणिधानं यथा 'वंद नमंसइ' इति सूत्रवृत्ती वंदते ताः प्रतिमाश्चैत्यवंदन विधिना प्रसि-देन नमस्करोति. पश्चाप्रणिधानादियोगेनेति तिस्राः स्तुतयोऽत्र प्रणिधानरूपाः ज्ञेयाः सर्वथा परिभाव्यं यत्र पूर्वापरविरोधे प्रवचनगांभीर्यमुत्कानिनिवेशमिति संघाचारवृत्ताविति ॥
·
जाषा -- बहुकालसुधी चैत्यमां रहेतुं ते दोषनणिज निश्वे जे माटे कह्युंडे. साधूने उद्देशीने एटले साधूने अधिकारे व्यवहारभाष्यमां जोपण चैत्य प्राधाकर्मि नथी केमके क्तिकृत तोपण ते चैत्यमां साधूने नरेहवं केमके, जिनराजनी निश्चेकरीने नक्ति करी होय माटे लौकिकदृष्टांत कहे, ते दृष्टांत एमबे के, हजाम एटले घांयजो ते राजानी हजामत करवाजाय तेवारे पोताने मुखे यात पुमनो मुखकोश बांधीने पढी ते राजानी उपासना एटले हजामत निश्वे करे, याजिविकानेर्थे