________________
२४६
परिच्छेदः ७ जिणाण लोएवि दिलंतु १ बंधित्ता कासवन वयणं अहपुमसुक्ष्पोत्तीए पबिवमुवासए खलु वित्तिनिमित्तं नया ईवा २ पार्थिवस्थानीयायास्तीर्थकरप्रतिमाया नक्तिनिमित्तं चैत्यायतनं साधवः प्रविशंति नतु तत्रैव तिष्ठति इति तदृत्तिः कुत इत्याह उझिंगंधपरिस्सावी तगुरप्येसन्हाणिया हावानपहो चेव तेण तंति न चेइए ३ तिन्नि वा कहई जाव थुइन तिसिनोइया ताव तब मणुणायं कारणं परेणवि ४ तिस्त्रः स्तुतयः कायोत्सर्गानंतरं या दीयंते ता यावत्कर्षति जणतीत्यर्थः किंविशिष्टाः तत्राह त्रिश्लोकिकाः, त्रयः श्लोकाः बंदो विशेष रूपा आधिक्येनयासुतास्तथा सिहाणं बुझाणमित्येकः श्लोको, जो देवाणवि, इति द्वितीयः एक्कोवि नमो कारो, इतितृतीयः तावत्कालमेव तत्र जिनमंदिरेऽनुझातमवस्थानं यतीनां कारणेन पुनर्धर्मश्रवणाद्यर्थमुपस्थितनविकजनोपकारादिना परतोपि चैत्यवंदनाया अग्रतोपि यतीनामवस्थानमनुज्ञातं शेषकाले साधूनां जिनाशातनादिनयान्नानुझातमवस्थानं तीर्थकरगणधरादिजिस्ततो व्रतिनिरप्येवमाशातनाः परिहियंते गृहस्थैस्तु सुतरां परिहरणीया इति पुनस्तत्रैव जीर्णपुस्तिकायां 'श्क्कोवि नमुक्कारोति' तृतीयोपरि पर्यायपातः॥ एतयो
वार्थः साधवश्चैत्यगृहे न तिष्ठति अथवा चैत्यवंदनां