SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २४० परिच्छेदः ७ ह्यविरतत्वात्प्रमत्तत्वाच्च तावदेव तद्युक्तं. तदन्येषां पुनर प्रमादविशेषवतां विशेषनक्तिमतां तदधिकत्वेपि न दोषः यदि पुनराचरितमवतव्य प्रवृत्तिः कार्या तदा बहुन्यदपि कर्त्तव्यं स्याद्विधेयतयांगीकृतमपि च वर्जनीयं स्यातथाहि विजयदेवादिनिर्धारशाखाशालनंजिकादेहली स्तंनमंझपमध्यगतशास्त्रदपीठ सिंहासनपुष्करिएयादि पूजितं तथा जरतेन परिव्राजकवेषधारी मरीचिंवदितो चातुर्बधाय चक्रमुद्गी नगिनी प्रव्रजंती जोगार्थ विधृताद्रौपद्या पंचनारो विहिताः प्रदोशिना च राज्ञा सत्रागाराणि कारितानीत्येवमन्येनापि सर्वमेतद्विधेयं स्यामकृत्यमेवतदीयमालंबनीयमिति चेदेवंतर्हि विजयदेवादिनिः सिक्ष्प्रतिमास्नपनं स्वकीयपुष्करणीजलेन कृतमितींद्राणां जिनजन्मानिषेकस्तेनैव विधेयः स्यान्न पुनर्नानाविधतीर्थोदकमृत्तिकाकषायादिनिर्वि जयदेवादी नां वा पुष्करणीजलेन तन्नोचितं स्यादि रैन्यथा जिन जन्मस्नानस्य कृतत्वादिंद्राणां वा निर्वाणमऊनंहीरोदकेनैवन विधेयं स्याऊन्मनिःक्रमणमऊनयोस्तीर्थोदकादि निस्तैरेव कृतत्वात्तथा शक्रस्तवपागोचितवामजानोन्य स्तदक्षिणजानोरेव च विधेयः स्यादिंद्रादिनिस्तथा तस्य कृतत्वान्न पुनः पर्यंकासनस्थस्यानशनप्रतिपत्तिकाले मेघकुमारस्येव तथा तंउरष्टाष्टमंगलकानि कृतानि दे
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy