________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः ५३५ करवावाला आत्मारामजी प्रमुख पोताना मनमां एम नही शोचता हशे के अमारा जेवा तुडबुध्विाला थक्ने पूर्वधारियोनी याचरणानो निषेधकरीने केविगतीमां जश्शुं ! तथा पूर्वधरनिकटकालवी तथा पश्चात्काल वर्ती आचार्योना ग्रंथोमां पण विशेषप्रकारे चैत्यवंदना त्रणथुनी करवी कही ॥ त्यां प्रथम श्रीस्थंननतीर्थ प्रगटकर्ता नवांगवृत्तिकारक महाप्रनाविक श्रीअनयदेव सूरि कृत पंचाशकवृत्तिमां पूर्वधर अनुयायि व्यवहार नाष्य साहिए त्रणथुश्थी चैत्यवंदनानी सिद्धि, पूर्वपद उत्तरपरकरीने सारीपेठे निश्चितकरी.
ते पाठ-इह केचिन्मन्यते शक्रस्तव मात्रमेव वंदनं श्रावकस्य युक्तं जीवानिगमादिषु तन्मात्रस्यैव तस्थ विजयदेवादिनिः कृतत्वेन प्रतिपादितत्वात्तथाहि जीवाजीगमे विजयदेवेन राजप्रश्नकृते सरिकाजदेवेन जंबुद्दीप प्रज्ञप्त्यां शक्रेण ज्ञाताधर्म कथायां च द्रौपद्या शक्रस्तव मात्र मष्ठोत्तरवृत्तशतपागन्वितं वंदनं कृतमिति श्रूयते ततस्त दाचरित प्रमाएयात्तदधिकतरस्यं च गणधरादि कृतसूत्रे अननिधानान्न शक्रस्तवातिरिक्तं तदस्तीति अत्रोच्यते यतमाचरितप्रामाण्यादिति तदयुक्तं यतो यदिदं जीवानिगमादिसूत्रं तद्विजयदेवादिचरितानुवाद मात्रमेवेति न ततोऽधिकृतवंदनाछेदः कर्तुं शक्यस्तेषां