________________
चतुर्थस्तुति निर्णयशंकोद्धारः
वैस्तथैव बलिरन्येनापि विधेयः स्यान्न पुनर्विचित्रनम्त्यादिनिरेव मारात्रि कलवणावतारेण जलावतारणाद्यपि न विधेयं स्यादिद्रादिनिर्विहितत्वेन जीवाभिगमादिष्वननि हितत्वादिति यचोक्तंतदधिकतरस्य तस्याननिधानादिति तदयुक्तं " तिथि वाकई जाव थुइन तिसिलोइएइत्यादि” व्यवहारभाष्य वचन श्रवणात्साध्वपेचयातदिति चेन्नैवं साधु श्रावक यो दर्शनशुः कर्त्तव्यत्वाद्दर्शनशुद्धिनिमित्तत्वाच्च वंदनस्य तथा संवेगादिकारणत्वादश समाचरितत्वा गीतलणस्येहोयपद्यमानत्वाच्चैत्यवंदन नाष्यकारादिनि रेतत्करणास्य समर्थितत्वाच्च तदधिकतरमपि तन्नायुक्तं नच वाच्यं जाष्यकारादिवचनान्यप्रमाणानि तदप्रमाण्ये सथा गमानवबोधप्रसंगादावश्यकानुज्ञाते च चैत्यवंदनस्थानु ज्ञातत्वादावश्यकांतःपातित्वाचैत्यवंदन सूत्रस्येत्यलं प्रसंगेनेति गाथार्थः ॥
२४ १
अर्थ- हां कोई माने के एकशक्रस्तवमात्रज वंदना श्रावकने योग्य. जीवाजीगमसूत्रादिकोमां शक्रस्तवमात्रज वंदन विजयदेवादिके करवापणे करीने प्रतिपादन करवापणाथी. तेमज कहेडे. जीवानिगममां विजयदेवे रायपसेणिमां सूर्यानदेवे जंबूद्वीपपन्नत्तिमांशकेंद्रे, ज्ञातामां द्रौपदीए, शक्रस्तवमात्र, एकसोयाववृत्तपाठ सहित, वंदनकरयुं, सांगलीए बीए. तेमाटे तेना याच
३१