________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः २२३ स्तीर्थकरप्रतिमायानक्तिनिमित्तमायतनं साधवः प्रविशंति नतु तत्रैव तिष्टंति ४७ कुत इत्याह "उशिगंधपरि०" “तिनिवाकम० " एषा तनुः नापितापि उरनिगंधप्रस्वेदपरिश्राविणी तथा द्विधा वायुपथोऽधोवायुनिर्गमननबासनिः श्वासनिर्गमश्च तेन कारणेन चैत्ये चैत्या यतने साधवो न तिष्ठति अथवा श्रुतस्तवानंतरं तिस्त्र स्तुति स्त्रिश्लोकिकाः श्लोकत्रयप्रमाणा यावत कर्षति तावत्तत्र चैत्यायतने ऽवस्थानमऽनुज्ञातं कारणेन कारण वशात् परेणाप्यऽवस्थानमऽनुज्ञातमिति “किंतसेल सिहरे” इत्याद्यऽपि बहुश्रुताचीर्णत्वादविरुक्ष्मेव चतुर्थी पर्युषणाचरणवदिति ॥
अर्थः-चैत्यमांज साधु केम न रहे एवी शंकाने व्यवहारनाष्यनी गाथाओए करीने शंकानिवर्त्तन करता कहे जो पण नतिकत चैत्य साधुवोने आधाकर्मी नथी तोपणते वर्जनाराने एटने चैत्यमां नरहे तेने निश्चय जिनवरोनी नक्तिकरी होय एटले जिननक्ति थाय ए वली लोकमां पण दृष्टांतथीज देखामे ने वंदीस्थानी तीर्थकरप्रतिमा तेनी नक्तिने अर्थे साधु चैत्ये जाय पण त्यांज न बेसे एटले रहे नहीं शामाटे न रहे ते कहे ले के एशरीर स्नान करेलु होय तोपण गंध परसेवो तो एमांथी फरेज तथा बे प्रकारनो वायु एमांथी वहे एकतो