________________
१२२
परिच्छेदः 9
पाठ - झिगंधमलस्सावी तपुरप्पेस एहालया अहो वा वहो चेव, तो चिरंति न चेइए ४८ तिन्निवाकमजावे थुइनतिसिलोइया तावतञ्च पुन्नायं कारणेपरेवि ४
-
अर्थः- चैत्य मांजवं त्यारे प्राठ पुमनो मुखकोस बांवो केमके ए शरीर दुर्गधी बे बहुधोइए तोपण एमांथी मल करे उंचो नीचो वायु वहे माटे चैत्यमां रहेवुं नही जो रहे तो श्रुतस्तव ने अनंतर त्रीजी स्तुति त्रण श्लोकनी कहे त्यां सुधी प्राज्ञा बे कारणे अधिक पण रहे ॥ तथा परमवैराग्यरसिक श्रीदेवनद्रगुरुना शिष्य श्री जगचंद्रसूरि क्रियान-धारना कर्त्ता तपस्वी राणानी सनामा तेत्रीस ३३पणकाचार्योंने वादमां जीत्या तपाविरुद धारक तेना शिष्य श्वेतांबराचार्य श्रीदेवेंद्रसूरिए पण श्रादिनकरवृत्तिमां पूर्वधर अनुयायी त्रण थुनी चैत्यवंदना कही ॥
पाठ - चैत्ये एव साधवः किं न तिष्टंतीत्याशंका व्यवहारजाष्यगाथानिन्निरस्यन्नाह जइविन० ॥ यद्यपि चक्तिकृतमायतनादि जगवतां नाधाकर्म्म तथापि तद्वजयद्भिः खलु निश्चयेन जक्तिर्जिनानां कृता नवति इदं तु लोकेपि दृष्टांतात्तदेव दर्शयति ४६ वंदीस्तानीयाया