________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः २१ए पूर्वधर पश्चात्कालवर्ती अथवा वर्तमानकाल पूर्ववर्ती श्राचार्योना ग्रंथोमां पण त्रणथुश्नी चैत्यवंदना कहीले ते पाठ लखीएडीए प्रथम कलिकालसर्व १४४४ ग्रंथकर्ता महाप्रनाविक श्रीहरिनद्रसारमहाराजे तथा देवनद्रसूरिजीए श्रीदर्शनशुझिवृत्तिमां अधिकारिकत अनधिकारिकत विधिकत जातमूल थएली सर्व जिन प्रतिमा पूजन अधिकारे त्रणथुश्नी चैत्यवंदना कही.
ते पाठ-अष्टविधजिनप्रतिमायाः पूजा कर्तव्येत्युक्तं सा च किं स्वनावा नवतीत्याह गुरुकारियाए केई अन्ने सयकारियाए तेवेति विहिकारियाए अन्ने, पमि माए पृयणविहाणं २५
व्याख्यातत्र गुरुवो मातपित्रादयस्तैः कारिता निष्यादिता इति केचन प्रतिपादयंति अन्ये पुनः स्वकारि तायास्तत् पूजाविधान ब्रुवंते विधिकारितायाः अन्ये प्रतिमायाःपूजनविधानं पूजा कर्तव्ये त्यध्याहारः इति सा मान्यने नानामतजनमानसोबा विकल्पाः प्रदर्शिताः नावार्थस्त्वयं अधिकारिकता वानधिकारीकता वा विधि कृता वा जातमूलोबा वा याकाचित् जिनप्रतिमा सासर्वापि विवेकवतां पूजनीयायः कश्चिदनधि कारकगता नुमोदन संनवस्तत्र जिनवचनमेव प्रमाणं.