________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः ५११ चेश्याई वंदित्ता संतिनिमित्तं अजियसंतिबक परियहिव तिन्नि वा थुतीन परिहार्यतीत कम्धिति तन श्रागंतु
आयरियसगासे अविहिपरिठावणियाए कानस्सग्गो कीर कल्पविशेषचू० उ ४ तथा चेश्यघरूवस्सए वा प्रागम्मुस्सगगुरुसमीवंमि अविहिं विगिंचणियाए संतिनिमित्तं चथतो तब १ परिहायमाणीयाउ तिन्नि थु उहवंति नियमेणं अजियसंतिबगमाश्यान कमसो तहिनेठ कल्पवृहद्भाष्ये तथा सवानठाणाई दोसा हवांते तबेव कानसग्गंमि आगम्मुस्सयं गुरुसगासे अविहीए उसग्गो कोई नणेचा तजेव किमिति कानस्सग्गो न कीर नन्न उठाणा दोसा हवंति तन य आगम चेश्यघरं गडंति चेश्याणि वंदित्ता संतिनिमित्तं अजिय संतिबयपढति तिहिण वा थुझ्नु परिहायमाणिन कमिछति तब आगंतुं थायरियसगासे अविहिविगिचणियाए कासग्गोकीर ॥ आव० ० ॥ तस्मान्न किंचिदेतद्वि प्रतिपादनात् कथमेकस्तुतित्वमित्युच्यते एतद्गाथात्रयस्य समदितस्यैव पाठात कायोत्सर्गानंतरं च समदितस्यैव नानाच एकस्तुतित्वमिति यथाश्रुतस्तवस्याद्यगाथया तीर्थकृतस्तुते रूपकत्रयेण च श्रुतस्तुतेः प्रतिपादनात् चतुर्णामपि रूपकाणामेकस्तुतित्वमिति इति कृत्रिम स्तुतिनिषेधविचारः ॥