________________
२१
परिच्छेदः ७ तन थुई तिन्नि सारवणंवसहीए करे सवं वसहिपालो १ अविहिं परिठवणाए काउसग्गोठ गुरुसमीवम्मि मंगलसंतिनिमित्तं थन्तन अजियसंतिणं १ ते साहुणो चेश्यघरे वा उवस्सए वा ठ्यिा हुद्या ताहे जइ चेश्य घरे तो परिहायंतीहिं थुईहिं चेश्याणं वंदितुं थायरिय सगासे रियावहियं पमिक्कमि अवहिपारिछावणीयाए कासग्गो कीरइ ताहे मंगलपडई तन अन्नेवि दोबए हायंते कमिति उवस्सएवि एवं चेव चेश्यवंदणवचंति कल्पचतुर्थोद्देशकसामान्यचूर्णो.
॥यक्तं ॥ स्तुतिनां हीयमानत्वं तत्कथं चतुर्विंशति स्तवादि स्तुतीनां शाश्वतत्वात् घटत इति उच्यते घटत एवं प्रतिक्रमणसमाप्तिस्तुतित्रयदृष्टांतात् तथा हि तान्य थुझ्न एगसिलोगाति वझतियान पययकराहिं वा सरेण वा वदंतेण तिणि नणिकणं तन पाउसियं करेति आव० चू० ततो यदा तत्र प्रतिक्रमणस्तुतिनां स्वरेण प्रवईमानत्वमुक्तं तथात्रापि स्वरेण हीयमानत्वं क्रियमाणं को निवारयति किं चैतदेव हीयमानत्वं कल्प विशेषचूर्णि कल्पवृहद्भाष्यावश्यकवृत्तिकद्भिरन्यथा व्यारख्यातं तहत चैत्यवंदनानंतरमजितशांतिस्तवो लणनीयो नोचेत्तदा तस्य स्थानेऽन्यदपि हीयमानं स्तुतित्रयं जणनीयमिति तथाहि चेश्यघरगाहा चेश्यघर गईति