________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
२०५
न यतः कायोत्सर्ग निक्तिचूर्णो एतत्त्रयस्यापि स्तुतित्व मनिहितमेव तथाहि श्रपरिमिएणं काजेणं नस्सारेयवं तं च नमोयरिहंताणंति नणित्ता पारेइ पचा थुई जेहिं इमं तिचं इमाए उस्सप्पिणीए देसियं नाणं दंसणं चरित्तस्स य जवएसो तेसिं महइए नत्तीए बहुमान संवो कायवो एएवं कारणं कावसग्गाांतरंचनवसन इत्यादि तथा नमोक्कारेणं पारे तन नाणायारविशुद्धि निमित्तं च सुयनाणेणं मुरकसाहाणि साहिद्यंति ति का तस्स जगव पराए जन्तीए तप्परूवगं नमोकार - पुवगं थुकित्तां करेइ तंजहा पुरकरवरदीवेइत्यादि तथा नमोक्कारेणं पारेइ एवं चरित्तदंसणसुयधम्मप्रश्यारविसोहिं कारग्गका सगा कायद्या इयाणिं दंसणसुगंध म्माणं संपन्नं फलं जहिं पत्तं तेसिं बहुमान पराए जत्तीए मंगलनिमित्तं च द्यो थुइ नाइ सिद्धाणं बुझाएंणं गाहा इत्यादि याव० चू० तथा पारिय उद्योयगरे थुइ कमिति इति षमावश्यकवृत्तौ पाक्षिककायोत्सर्गे तथा ठिक यसामाइयादिवसाइयारचिंताकयनस्सग्गा नमो क्कारेण पारणाकयच वीसच्चयथुइ निसन्नपभिलेहियमुह पत्ती इत्यादिना पाचिकचूर्णावपि चतुर्विंशतिस्तवः स्तुतित्वेनोक्तः तस्मादेतदेव शाश्वतं स्तुतित्रयमनिधातव्य मिति स्थितं, उ ॥ यद्येवं चेश्यघरुवस्सए वाहायंतीन
२७