________________
२०७
परिच्छेदः ७ हद्भाष्यावश्यकवृत्तिकद्भिरन्यथा व्याख्यातं यत चैत्यवंदनानंतरमजितशांतिस्तवो नणनीयो नोचेत्तदा तस्य स्थानेऽन्यदपि हीयमानस्तुतित्रयं नणनीयमिति” ॥
ए पाठ आवश्यकादिशास्त्रोमां नथी, पण शतपदीकारे त्रण सूत्र स्तुतिसिझकरवाने अन्यथा व्याख्यान जणाव्यु, तेपाठनो आयंत श्राशयपाउडोमीने अात्मारामजी आनंदविजयजि ते पाठमांथी बनकरीने केवल कल्पसामान्यचूर्णि प्रमुखना पाठ लखी त्रण थुइ निषेधकरवाने शतपदी ग्रंथनो पाठ लखेडे, पण ते पाउना अनिप्रायथी चोथी थुइ निषेध थाय. पण त्रण थु निषेध थती नथी तथाच;
तत्पाठ-ननु चैत्यवंदनां कुर्वद्भिः संसारदावानल दाहनीरमित्यादिकाः स्तुतयः किंननएयंते उच्यते इह तावदागमे साधूनां चैत्यवंदना विधिरयं तथाहि “पवि. हाण चेश्यवंदणे समोसरणेय विहिं नणइ निस्सकममनिस्सकमेगाहा" अत्र हि स्तुतित्रयमेवोक्तं तद्यदि "लोगस्सुबोयागरे पुकरवरदीवझे" सिझणं बुझाणमित्येवं रूपं स्तुतित्रयं शास्वतं कृत्रिमस्तुतयश्च नएयते तदा स्तुतिसप्तकं पदं वा स्यात् अथच त्रितयमेव विधेयतयोक्तं अथ चतुर्विशतिस्तवादीनां स्तुतित्वमसिझमिति चेत्तदपि