________________
परिच्छेदः ७
१९२
यहि तो वदंति याव० चू० ४०२ यावस्सयकानां जिणोवहं गुरुवएसेा तिमि थुती पमिलेहा कालस्स विही इमो तब ॥ १ ॥ श्रावश्यके, निशीथे, व्यवहारेच, अत्र चूर्णिः, जिहिं गएणहराएं नवदिहं ततो परंपरए जाव म्हं गुरुवएसेा खागतं तं कान यावस्सगं ये तिमि यतिन करिति ग्रहवा एगा एगसिलोगिया बितिया बिसिलोगिया ततिया तिसिलोगिया तेसिं समतीए कालवेलाप मिले हणविही इमा कायवा यावचू ० निशीथ न १० चूर्णौच जिरोहिं नवदिठं गहराणं गुरूवएसेति म्हंत्र्ायरिय नवझाएहिं जहा नवदिठं तिमि थुतीन पढमा एग सिलोगिया बितिया बिसिलोगिया । ततिया तिसिलोगिया व्यवचू० २० प्रतिक्रमणपरिसमाप्तौ ज्ञानदर्शनचारित्रार्थं स्तुतित्रये दत्ते सति एतेषां मुखवस्त्र कादीनां प्रत्युपेक्षणा समात्यनंतरं यथा सूर्य त्येष प्रत्युपेक्षणाकालविभाग इति घ वृ ५० इह यास्त्रिश्लोकिकाद्याः स्तुतयो याश्व पदारादिनिः वर्धमानस्वरेण वा जानीया उक्ताः संति तानामग्राहं क्वाप्पागमचूर्णिवृत्त्यादौ न दृश्यंते परमाचार्य परंपरागतं नमोऽस्तुवर्द्धमानायेत्यादि विशाल लोचनेत्यादि संसारदावेत्यादि च पृथ्थक् स्तुतित्रयं पवाक्षरवृद्धं वर्द्धमानस्वरेण जायते इति यच तिबयरे