________________
१०२
परिच्छेदः ७ तुर्थस्तुतिनिर्णय प्रस्तावना पृष्ट १२ मामां श्रीहीरसूरिजीने पोतानापूर्वाचार्यअंगीकारकरीने तेलंनी बुधियल्प जांणी पोतानी बुद्धि अधिक मांनीने जैनतत्वादर्श परिच्छेद ७ मे पत्र ३०३मां चक्रवर्तिप्रमुखनीसेना तथा शत्रुजयतीर्थमां जिहां मुनि मोद गया तिहां पांच कोडी,शतसहस्रादिक, शब्द सर्वत्र ठेकाणे संज्ञांतर शब्द वापरचो तेम पूर्वाचार्योए तथा अर्वाचीन श्राचार्योए संज्ञांतर शब्द सर्वठेकाणे वापरयो नथी प्रत्युत श्रीश. जयमहात्म्य प्रमुखमा श्रीशत्रुजयने उपरे जिहां मुनि मोद गया हे त्यां कोट्यादिसंख्यावाचिशब्दोमां शतसहस्रने लाखसंज्ञा शतलदने कोटिसंज्ञा पूर्वाचार्योए लखीने पण मतांतरवाक्ये संज्ञांतर संज्ञा कही नथी "तथाहि श्रीहीरप्रश्ने"।
तथा श्रीशजयस्योपरि पंचपांमवैः समं साधूनां विंशतिकोटयः सिझा इति श्रीशत्रुजय महात्म्यादौ प्रोक्त मस्ति सा कोटिर्विशतिरूपा शतलदरूपावति, अत्र शतलदरूपा कोटिरवसीयते नतु विंशतिरूपति बोध्यं ॥४॥
नावार्थः ॥श्रीशत्रुजयने ऊपरे पांचपांमवसाथे वीस कोमी साधु सिझा एहवं शत्रुजयमहात्म्यादिकमां कडं ने ते कोडी वीस रूपे संज्ञांतर गणवी के संख्यासंझाए