________________
१७६
परिच्छेदः 9
ज्ञानं च यथावदवबोधो दर्शनं च तत्त्वरुचिश्वारित्रं च सर्वत्र सावद्यविरतिरेव इत्यवधारणे स च लिंगस्य मुक्तिसद्भूतंसाधनतां "व्यवढिन्नत्ति” ज्ञानाद्येव मुक्तिकारणं न तु लिंगमिति श्रूयते हि जरतादीनां लिंगं विनापि केवलकोनोत्पत्तिनिश्चय इति निश्वयनये विचार्ये व्यव हारनये तु लिंगस्यापि कथं चिन्मुक्तिसद्भूतहेतुतेष्यत एव तदयमनिप्रायो निश्वये तावलिंग प्रत्याद्रियत एव न व्यवहार एवतू कहेतुनिस्तदिच्चतीति तद्भेदस्य तत्त्व तो ऽकिंचित्करत्वान्न बिषा विप्रत्ययहेतुता शेषं स्पष्टमिति सूत्रार्थः ॥
नावार्थः ॥ वली इहां बीज द्वारलिंगनुबे लिंग ते स्युं के, जांलिए जिो करीने एटले ए लिंगेकरीने जांपीए जे ए व्रतीने तेहने लिंग कहीये एटले वर्षाकल्पादि रूप वेष तेहने अधिकारकरीने कहे अचेल इत्यादि - कनो अर्थ पूर्वे को बे पण तेमां एटलो विशेष "महामुनि महाजसवंत " तेनो लिंग वे प्रकारे एकतो अचेलक पणे करीने बीजु प्रनेक प्रकारना वस्त्रधारवापणे करीनें बे ने एहमां लिंग ते वस्त्रादिक धारवानु कह्युं एटले श्वेत मानोपेतवस्त्रधारे ते लिंग महावीरस्वामीना साधुनु बे, अनेक प्रकारना बहुमोंघा पंचवर्णा वस्त्र धारे ते लिंग पार्श्वनाथजीना साधुनुं बे, खने महावीरना साधु