________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः १७५ "इन्छियत्ति” इष्टमनुमतं पार्श्वतीर्थरुवईमानतीर्थ रुङ्ग्यामिति प्रक्रमो वईमानविनेयानां हि रक्तादिवस्त्रानुझाते वक्रजमत्वेनवस्त्ररंजनादिषु प्रवृत्तिरतिनिवारा स्यादिति न तेन तदनुज्ञातं पार्थशिष्यास्तु न तथेति रक्तादीनामपि तेनानुझातमिति नावः किंच प्रत्ययार्थ चामी बातिन इति प्रतीतिनिमित्तं कस्य लोकस्यान्यथा हि यथानिरुचितं वेषमादाय पूजादिनिमित्तं विम्बकादयोपि वयं वतिन इत्यनिधीरन् ततो व्रतिष्वपि न लो. कस्य वतिन इति प्रतीतिः स्यात् किंतदेवमित्याह नाना विधविकल्पनं प्रक्रमान्नानाप्रकारोपकरणपरिकल्पनं नानाविधं हि वर्षाकल्पाद्युपकरणं यथादद्यतिष्वेव संनवतीति कथं न तत्प्रत्ययहेतुः स्यात्तथा यात्रासंयमनिर्वाह स्तदर्थ विना हि वर्षाकल्पादिकं ठंष्टयादौ संयमबाधेव स्यात् । ग्रहणं ज्ञानं तदर्थं च कथंचिञ्चित्तविप्लवोत्पत्तावपि गहातु यथाहं व्रतीत्येतदर्थ लोके लिंगस्य वेषधारणस्य प्रयोजनमिति प्रवर्त्तनं सिंगप्रयोजनं ॥॥अथेत्यु पन्यासे " नवे पश्नाउत्ति" तुशब्दस्यैवंकारार्थत्वाद्भिन्न क्रमत्वाच नवेदेव प्रतिज्ञानं प्रतिझाभ्युपगमः प्रक्रमापार्श्ववईमानयोः प्रतिज्ञास्वरूपमाह "मोस्कस्सझूयसाहणत्ति" मोदस्य सद्भूतानि च तानि तात्विकत्वात्साधनानि च हेतुत्वात् मोदसतसाधनानि कानीत्याह