SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोद्धारः एए किमेवमागमार्थमनवबुध्यापि कोप्यन्यथावादमाद्रियते यत थाह ॥॥ दीसंतिय दमुसिणगे, नियमइए उत्तजुतीहिं, विहिपमिसेहपवत्ता चेश्यकिच्चेसु रूढेसु १०५ दृश्यंते उखमारूपे वक्रजमबहुले काले दमसिणो महासाहसिका रौद्रादपि जवपिशाचादबिभ्यतोऽनेके निज मतिप्रयुक्तानिरात्मीयबुद्धि व्यापारितानियुक्तिनिरुपपत्ति निर्विधिप्रतिषेधप्रवृत्ता ति कासांचिक्रियाणामागमानुक्तानामपि विधौ करणे प्रवृत्ता अन्यासामागमानिषिश्तया चिरंतनजनाचरितानामप्यविधिरयुक्तापरा न कर्त्तव्या धार्मिकैरित्येवं प्रतिषेधे प्रवृत्ताः केषु चैत्यकृतेषु स्नात्रबिंबकारणादिषु रूढेषु पूर्वपुरुषपरंपरया प्रसिझेषु पूर्वरूढिरविधिः इदानी प्रवृत्तिर्विधिरित्येवं वादिनोऽनेके दृश्यंते महासाहसिका इति ननु तेषां स्वमत्या धर्मार्थिनां सर्वयलेन तथा प्रवृत्तिर्गीताथैः श्लाघनीया नवेत्याह तं पुण विसुझसझा, सुयसंवायं विणा न संसति अवहीरि कण नवरं, सुयाणुरूवं परूवति १० ३॥ तां पुनस्तेषां प्रवृत्ति विशुझागमबहुमानसारा श्रझा येषांते विशुरू अक्षाः श्रुतसंवादं विना श्रुतनणितमंतरेण न शंसति नानुमन्यते । नवरं, केवलमवधार्यमध्यस्थनावनोपेक्ष्य श्रुतानुरूपं प्ररूपयंति यथा सूत्रे नणितं तथैव विवदि पूणामुपदिशंतीति ॥
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy