SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ परिच्छेदः ५ ए निनः संविग्रत्वादेव पूर्वसूरयश्चिरंतनमुनिनायका थासन्ननूवन् । तैरदूषितमनिषिद्धमाचरितं सर्वधार्मिकलोक व्यवहृतमनतिशयी विशिष्टश्रुतत्वादवध्याद्यतिशयविक लःको निवारयति पूर्वपूर्वतरोत्तमाचार्याशातनानीरुर्न कश्विदिति ॥ तथैतदपि गीतार्थाः परिभावयति ॥ इसाहसमेयं जं, तस्सुत्तपरूवणा कविवागा, जाएते हि विदिद्य, निद्देसो सुत्तबच्चो १०१ ज्वलज्ज्वा जानल प्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्त्तते यत्सूत्रप्ररूपणा सूत्रनिरपेक्ष देशना कटुविपाकादारुण फला जानानैरवबुध्यमानैरपि दीयते वितीर्यते निर्देशोनि श्वयः सूत्रबाह्ये जिनेंद्रागमानुक्तेऽर्थ वस्तुविचारे किमुक्तं नवति । झासिए इक्केण, मिरीइ डकसागरं पत्तो जमिन कोमाकोमिं, सागरसरिनामधेयाणं १ उस्सुत्तमायरंतो, बंधइ कंमं सुचिक्कणं जीवो, संसारं च वमृइ माया मोसं च कुइय २ उम्मग्ग बेसच मग्ग नासन, गूढहि ययमाइल्लो सढसीलो य ससल्लो, तिरियानं बंधए जीवो ३ उम्मग्गदेसणाए, चरणनासति जिवरिंदाणं, वावन्नदं सपा खनु, नहुलना तारिसा दहुं ४ इत्याद्यागमवचनानि श्रुत्वापि स्वाग्रहग्रहग्रस्तचेतसो यदन्यथान्यथा व्याचक्षते विदधति च तन्महासाहसमेवानर्वाक् अपारासारसंसा रपारावारोदर विवरनाविनूरिङः खनारांगीकारादितिग्राह
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy