SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोद्धारः एउ दूसति गीयबा एए ॥ इह चशब्दःपुनरर्थ इति यत्पुनरर्थजातमनुष्टानं वा नैव सूत्रे सिझते विहितं करणीयत्वेन नोक्तं चैत्यवंदनावश्यकादिवत् नच प्रतिषि प्राणाति पातादिवत् अथच जने लोके चिररूढमझातादिनावं स्वमतिविकल्पितदोषात्स्वानिप्रायसंकल्पितदूषणात्तदप्पा स्तामागमोक्तं न दूषयति न युक्तमेतदिति परस्पनोप दिशति संसारधिनीरवो गीतार्था विदितागमतत्वाः यतस्ते एवं श्रीनगवत्युक्तं पर्यालोचयंति तथा हि। जेणं मदुया अठंवा हेवा पसिणंवा वागरणंवा अन्नायंवा अदिठंवा नस्सूयंवा अपरिपायंवा बहुजणमसे आघवे पनवेश से निदसे उवदंसे सेणं अरहंताणं आसायणाए व बरहंत पहात्तस्स धम्मस्स आसायणाए वह केवलीणं आसायणाए वह केवलीपरपत्तस्स धम्मस्स अासायणाए वरदंच गीतार्थानां चे. तसि सदा चकास्ति तथाहि ॥ संविग्गा गीयतमा वि. हिरसिया पुवसूरिणो आसि तदूसियमायरियं अणइसई को निवारे १ संविना ममुदवो मोदानिलाषिणो गीयतमेत्तिपदेकदेशे पदप्रयोगो यथा नीमसेनो नीम इति ततो गीतार्थाः तमपि प्रत्यये गीतार्थतमा तिनवंत्यति शयगीतार्था इति नावस्तत्काले बहुतमागमसद्भावात् ॥ तथा विधी रसो विद्यते येषां विधिरसिका विधिबहुमा
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy