________________
284
APPENDIX II.
विरचते वैद्य दर्पण प्रथम खण्डः समाप्तः ॥ १॥ श्रीरस्तु ॥ संवत १८७७ शाके १७४२ चैत्र कृषण २० चन्द्रवासरे तदिने ॥
Subject.-१ सप्त धातुनां शोधनं, २ धातूनां मारणं, ३ कोटस्य शोधन विधि, ४ उपधातूनां शोधनं, सुवर्ण मारणं, रूपस्य मारणं, ताम्रस्य मारणं, वंगस्य मारणं, जसदस्य मारणं, लोहस्य मारणं, शीशस्य मारणं, माक्षिक प्रकारांतरेणशोधन धातुनां, उपधातुनां च गुणाः सुवर्णस्य रूपस्य गुणाः, ताम्र गुणाः, वंगग्य गुणार, जसदस्य गुणाः, शीशस्यगुणाः, लोहस्यगुणाः, कांतस्य परीक्षाः स्वर्ण मालिक गुणाः, कांसस्य गुणाः, पितलस्य गुणाः, सिंदूरगुणाः, सिलाजतुनोगुग्णाः, रसा परसयाः शोधनमाह षड गुण गंधक जारण प्रकरण लोहस्य द्रवोकरणं लोहस्य वाह्यदति रसायन क्रिया सिद्ध रहस्य गुटिका ब्रह्माण्ड गुटिका पारदस्य निर्वाज वंधन गंधकस्य शोधन हिंगुलस्य शोधनं हिगुलस्य मारणं अभ्रक शोधनविधि अभ्रक मारण विधि हरितालस्य शाधनं, हरितालस्य मारणं रसकस्य शाधनं रसकस्य मारणं रत्नोपरत्नानां शोधनं वज्रस्य शोधनं वज्रस्य मारग मालिती. वसंत कल्पतरु रस ज्वरे काथा रक्तपित्तादी ग्स द्रवण मृगांक कुमुदेश्वरम चन्द्रोदय भगंदरे रस ग्रामवाते गंधक कल्प स्वर्ण परपटी रस चटनी कासस्वास।
___Note.-प्राणनाथ भट्ट कृत वैद्य दर्पण का पहला खंड है तथा देर खंड और थे जिनका पता नहीं चला । पुस्तक में विशेषतया औषधियों का भम्म करना, उनका प्रयोग गुण आदि है ।
No. 136. Śri Rādha Govinda Sangita-sūrá by Pratāpa Siinha. Substance-Country-made paper. Leaves-337. Size 151 x 1]". Lines per page-39. Extent-28,750 Slokas. Appearance-Old. Character-Nagari. Place of Deposit-Paņạita Națabara Lāla Chaturvedi Kötāwālā Śitala Payasā. ___Beginning.-श्री गणेशाय नमः ॥ श्री सरस्वत्यै नमः ॥ अथ श्री राधा. गोविन्द संगीतसार लिष्यते ॥ श्लोक ॥ नमस्तस्मै गणेशाय सर्व विघ्नोपशान्तये ॥ कार्यारंभेषु सर्वेषु पूजितो यः सुरासुरैः ॥ १॥ हंसवाहनमारूढा वीणा पुस्तक धारिणीं ॥ बुद्धि दात्रीम वुद्धीनां वंदेहं तां सरस्वतीं ॥२॥ राधा प्राण प्रिय सखा मुरली वादनेरतः॥ वृदावन निकुंजांतर्गतो जयति केशवः ॥३॥ गणपतिम भिवंद्य श्रीशपादारविंदं दिनपति हर देवी पादपद्म तथैवा निपुण जन सुतुष्टगौ भाषया रच्यते सौ सकल हित सुदर्भः सप्त संगीत भावः॥४॥ राधा गोविंद संगीत सारायं ग्रंथ नामक ॥ श्रीमत्प्रताप सिंहेन कृतो माधवतुष्टये ॥५॥