________________
कायमाला। विकं गुणमार्गम् । यथा मुक्ताफलादे रन्ध्रादि । प्रथनाम् । यथा मालादेः । न चापेक्षते । पक्षे खतः पद्मिनीत्वेन न सौगन्ध्यादिसंस्कारापेक्षा । स्वाभाविकगुणवत्त्वाचौपाधिकगुणगवेषणापेक्षा । मार्गणं मान इति व्युत्पत्तेः । खतो नायकवशीकरणसामर्थ्यान दूत्यादिघटनापेक्षा । केतककलिका खरूपमात्रेण युवजनमौलि कलयति । मौलिभूषणरूपा भवतीति भावः। पक्षे सर्वयुवभिः प्रणतिपुरःसरं प्रार्थ्यत इति भावः । एवं चात्र खकीयपरकीयादिनाधिकाधिक्यं नायिकायामावेद्यते ॥
नायिका खनायकसङ्गविद्वेषकारिणी वृत्तेति प्रतिपादनेन नायकात्यन्तासक्ति तस्यामुत्पादयितुं नायिकासखी नायकं वक्ति
अपनीतनिखिलतापां सुमग खकरेण विनिहितां भवता ।
पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥ १६ ॥ अपनीतेति । दूरीकृतसकलदुःखाम् । पक्षे तापो नानाविधज्वरः। सुभग भवता खकरेण, न तु दूत्यादिद्वारा । विनिहितां मालाम् । पतिः, न तु प्रियः । तयनस्पो यो वारपालिज्वरश्चातुर्थिकादिस्तदोषधरूपां वहति । केवलं त्वद्दत्तमालयैव तदिवसीयत्वद्विरहदुःखनिरासस्तस्या इति भावः । एवं चैतादृशनायिकानुरागः सुदुर्लभोऽपि ते सुलभ इति धन्यस्त्वमसीति घोत्यते ॥ नायिकासक्तिं नायके नायिकासखी वकि
अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।
भवतालन्यगतिः सा विहिताक्तेन तरणिरिव ॥ १७॥ अगणितेति । हे सुन्दर, एवं र कामिनीस्पृहणीयत्वं ध्वन्यते । असंख्या. तचातुर्यादिगुणेन। एवं च युतमेव ते नायिकाक्सीकरणसामर्थ्यमिति द्योत्यते । पक्षेज्नादृतो गुणो बन्धनरजुपैन । भवता चरित्रमेव चारित्रं पातिव्रत्यं तदप्युदासीनं कृत्वा तिरस्कृत्य । अपिना तिरस्कारानहत्वं ध्वन्यते । पक्षे चकारबहिर्भावनारित्रं केनिपातनम् । माक्र्तेन तरणिरिव सानन्यगतिः । नास्त्यन्या, त्वदतिरिक्तत्यर्थः, गतिर्यस्याः । पक्षेऽन्यत्र गमनाभाववती । विहिता। एवं चानुप्रात्या सेति व्यज्यते ॥ पराङ्गनास्थापितोत्तरीयतया वसनान्तरहीनतया सलजं कंचन कश्चिद्वक्ति
अनुरकरामया पुनरामतये खापितोतरीयस्य । • अप्येकवाससखक सर्वयुवम्योऽषिका शोमा ॥ १८ ॥ . मनुरकेति। बड़वानया नरागमनाम सापितोत्तरीयवसनस्सैकवास