________________
२१४
काव्यमाला।
गहनः । बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः। प्रियजनेऽपि नायकेपि । अपिः करणानहत्वमावेदयति । पक्षे खेप्मितजनेऽपि । एवं च किमुतान्यत्रेति भावः । विप्रियं दुःखं विदधानः । विनतं यन्मुखं तस्योपरि । स्थितः । पक्षे साधोरुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्या द्भीतिः साधुतो नेत्यर्थः । दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टमशक्यः । एवं चैतादृशकोपकरणमनुचितं तवेति ध्वन्यते । “विनयमुखोपस्थितः' इति पाठे विनयो मुखेप्रतो यस्यैतादृश उपस्थितः। जात इत्यर्थः । एवं चैतादृशविनयप्रदर्शनमप्यन्यादृशमेव मे भातीति व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वादेवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्नदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः । एवं चैतादृशकोपकरणमनुचितं तवेति भाव इत्यर्थः॥ कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वक्ति
खेदसचेलखाता सप्तपदी सप्त मण्डलीर्यान्ती।
समदनदहनविकारा मनोहरा ब्रीडिता नमति ॥ ६१७ ॥ खेदेति । खेदेन । त्वदर्शनजेनेति भावः । सवसनस्नानशालिनी । सप्तपदसमाहाररूपा सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्वत्सहिता । चित्तहारिणी । लजिता नम्रीभवति । एवं चानया त्वञ्चित्तमपहृतम् , अत एवाग्निदिव्ये खेदरूपजले सवसनाता सप्तपदीरूपसप्तमण्डलातिक्रमकारिणी मदनरूपामिदाहशालिनी संजाताशुद्धिमत्तया लज्जावशाचोर्ध्वमीक्षत इति भावः । एवं च त्वद्विषयकलबावशादेवमुन्नीयते यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्यदूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयनास्त इति लौकिकम् । यद्वा नायको नायिकासखों वक्ति-एवं चेयं मन्मनोरूपवस्तु हृतवती वैवाहिकच्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्धा निर्दयं मर्दयित्वा मुट्यभिघातैरुरसि ताडयित्वा दन्तनखक्षतैश्च क्लेशभागिनी विधेया तत्रभवत्या नैतत्पक्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहामप्येनां न मुञ्चामीति । यद्वा मनोहरा सुन्दरी लजिता नमति । खेदेत्यादिविशेषणस्य सप्तपदीत्यादिविशेषणं हेतुगर्मम् । एवं च नितम्बादिप्राशस्त्यमावेद्यते। लजायां तु खेदादिना