________________
२३६
काव्यमाला।
मय्येतादृशानुरागवान्यचिरकालीनमार्गेणागतोऽप्यवश्यविज्ञेयपत्तनादिज्ञानाभाववानिति मनायकतुल्यो न त्वनायको न वा मत्तुल्या त्वमिति ध्वन्यते । यद्वा प्रिये मानादिकं त्वया विधेयमिति वादिनी सखी नायिका वक्ति-सखीति। शृण्वित्सस्यानुपादानेऽपि श्रवणक्रियाप्रतीतेरनुपयुक्तार्थतया ऋण्विति पदमवधारणं लक्षयति ।। एवं च मदुक्तौ नाप्रामाण्यमाशझमिति ध्वन्यते । एवं च मनिममचित्ततया प्रियतमः खयमुल्लहितवमंस्थितानेककौतुकनिधाननगरादिज्ञानाभाववान् , अत एतादृशे मानादिविधानेन दुःखजननमनुचितमिति द्योत्यते ॥ वियोगिन्याः सायंतनसमयोऽत्यन्तदुःखद इति नायिका सखी वक्ति
सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः ।
इदमपि तम समूहं सोऽपि नभो निर्भर विशति ॥ ५९६ ॥ सायमिति । अत्र सखीति पदानुपादानं तावद्वर्णोच्चारणेऽपि कालातिपातो भवतीति भाविसायंतनसमयस्यातिदुःखदत्वमित्यावेदयति । सायंतनसमये सूर्योऽनलं विशति । असावनलो मन्मथशरं विशति । स च मन्मथशरो विरहिणीचेतो विशति । इदमपि विरहिणीचेतोऽपि तमःसमुदायम् । तमःशब्देनाज्ञानं ध्वान्तं च । सोऽपि तमःसमूहोऽप्यतिशयेन नभो विशति । अनलेत्यादि पञ्चपदद्वितीयया कर्मत्वप्रतिपादनादीप्सिततमत्वेन खेच्छया तत्र तत्र तस्य तस्य कृतप्रवेशस्य निवारणानहत्वमावेद्यते । एवं च यथा यथा रात्रिर्गमिष्यति तथा तथा मञ्चेतसः शून्यरूपता भवित्रीति धरित्रीतले त्वदृते नान्यां मम प्राणप्रदां मन्य इत्यतस्त्वरखाधुनैव प्रियतमानयनार्थमिति ध्वन्यते ॥ काचित्कंचित्संकेतं वक्ति
स्मरसमरसमयपूरितकम्बुनिभो द्विगुणपीनगलनालः ।
शीर्णप्रासादोपरि जिगीषुरिव कलरवः कणति ॥ ५९७ ॥ सरेंति । मदनयुद्धसमये । 'मदनवीरसमर' इत्यपि पाठः । पूरितो यः शतखत्तुल्यद्विगुणितपुष्टकण्ठनालः कपोतो जयेच्छावानिव जर्जरप्रासादोपरि कूजति । शीर्णपदेनान्यानारोहणीयत्वं ध्वन्यते । प्रासादपदेन श्रमापनोदकसमीरणवत्तया निर्भररतसंपादनयोग्यत्वं व्यज्यते । उपरिपदमन्यानवलोकनीयत्वमावेदयति । कलरवपदेनोद्दीपकत्वं द्योत्यते ॥