________________
२२१
माप्रीत्युत्कर्षेण । पले श्रीसवाद्युत्कर्वेण । कण्ठमक्षिासति । त्वमानत सर्वत्र सख्यादिष्वपि सा व्यकारतीति भावः । पक्षे यजीभवतीत्यर्थः । मधुरे सुन्दरे। पक्षे मधुशालिनि । गीत इव । द्रव्यग्रहम् । पक्षेऽभिप्रायगृहम् । सुतः । एवं च स्पृहणीयत्वमावेचते। न करोति । एवं च नायिका न द्रव्यादिना त्वष्यपुरा, किंतु त्वदीयसौन्दर्यादिगुणोत्कर्षेणेति भावः ॥ समीचीनसमताजीकारे सम्यगेव फलं भवतीति कश्चित्कंचिद्वति
श्रीः श्रीफलेन राज्यं तृणराजेनापसाम्यतो लब्धम् । कुचयोः सम्यक्साम्यागतो घटश्चक्रवर्तित्वम् ॥ ५६७ ॥ श्रीरिति । कुचयोरल्पसाम्याच्छीफलेन बिल्वफलेन श्रीलब्धा । तृणराजेन तालेन राज्यं लब्धम् । सम्यक्साम्याटश्चकवर्तित्वं चकसंबन्धित्वं सार्वभौमत्वं व गतः प्राप्तः । एवं च नीचानुकरणमनुचितमिति ध्वन्यते ॥ काचित्सखीं वधि
श्रोणी भूमाव प्रियो भयं मनसि पतिभुजे मौलिः ।
गूढश्वासो वदने सुरतमिदं चेतृणं त्रिदिवम् ॥ ५६८ ॥ भोणीति । भूतळे नितम्बः । चलनज्ञानामावार्थमिति भाषः । पित भीतिः। कदाचित्पतिना झेयमिति धियेति भावः । उत्सझे प्रियः । जार इत्यर्थः । पतिमुके मौलिः । पातीति व्युत्पत्त्या रक्षणमात्रकारित्वखभावेनान्धकारेऽपि करादिव्यापारेण ज्ञाखवीति धियेति भावः । मुखे गुप्तः श्वासः। पतिश्रवणभियेति भावः। इदम् । एतादृशमित्यर्थः । वेद्यदि सुरतम् । लभ्यत इति भावः । सुशब्देनान्यारशरवे समीचीमत्वमावेद्यते । तदा त्रिदिवं खर्गस्तृणतुल्यः । अगणनीय इत्सक। एवं चेतादृशमुरतवसो याताः पुण्यातिशयशालितया धन्याः, तदभावादहमक न्येति धन्यते । तेन चैतादृशरतार्थ यतखेति ॥ नायकः सखायं वधिलिपकिन चुम्बनिक पश्यमिव चोल्लिखजिबातृतः ।
दषदिन हदमस्यान्तः भगमि तला मुहुर्जवनम् ॥ १६९ ।। :सियमिति। आलिबानियादयः स्मृतिप्रकाराः । अतृप्तवं स्मृतौ हे।