________________
दनादिनेति भावः । खसदनं दृष्ट्व । न वचनादिनेत्यर्थः । सौन्दर्येवस्थानभूतामः। एवं चावश्यचरितव्यसनयोग्यत्वमावेशवे । प्रिया अविचलितमाचरणं जानाति । यदीयमन्यत्रासक्ता स्यात्तदा किमिति मदर्थमेतादृशशकुनायवेक्षणं कुर्यादिति भावः । यद्वानया रीत्या नायकः प्रतारयितुं शक्यः, अतो यथेच्छं परपुरुषे विचरेति दूती 'त्वद्वचनकरणे नायको मत्पातिव्रत्यमकं विज्ञास्यति तेन चानुचितमिदम्' इति बादिनी नायिका वति॥
विपश्चिममस्योद्धारः केनचिदेव कर्तुं शक्यो न सर्वैरिति कश्चिदन्योक्या कंचन वजि
विमुखे चतुर्मुखेऽपि श्रितवति चानीशभावमीशेऽपि ।
मममहीनिखारे हरिः परं स्तब्धरोमाभूत् ॥ ५३२ ॥ विमुख इति । चतुर्मुखे विधातर्यपि विमुखे उद्योगशून्ये । यद्वाननीकारकारिणि । ईशेऽप्यनीयभावमसमर्थभावं श्रितवति सति ।ममधरोद्धारे पर केवलं हरिविशुः खधरोमा वराहः । अथ च रोमाञ्चितः । धरोद्धारोत्साहवशादिति भावः । अभूव । चतुर्मुखेशपदाभ्यामनयोः सांनिध्यात्सामर्थ्यशालिवं ध्वन्यते । तेन च तकरणोत्साझभावेन धरोद्धारकरणेऽतिकाठिन्यमावेद्यते । एवं च विष्णुतुल्येनैवा'पदुद्धारः कर्तु शक्यो नान्येनेति व्यज्यते ॥ कश्चित्कंचिदन्योक्या वकि
वापीकच्छे वासः कण्टकवृतयः सबागरा भ्रमराः।
केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥ ५३३ ॥ चापीति । हे केतकवृक्ष, वापीजलप्रायदेशे वसतिः । कण्टकावरणानि । निझमाल्या भ्रमशः । एतैः किम् । न किंचिदित्यर्थः । ननु निश्चितं मजरीगन्धं वारय । एवं चैतादृशी नायिका यावत्तव समीपेऽस्ति, तावद्यत्र यत्र येन येन प्रकारेणावतिष्ठसि तनावश्यमन्यनायकोपसर्यो नापगमिष्यवीत्येतत्करणमनुचितमिति घोलते॥ । बायको नायिका वरि
विचकसि मुग्धे विधूता यथा तथा विशसि हृदयमदये मे । - शक्तिः प्रसूनधनुषः प्रकम्पलक्ष्यं स्पृशन्तीव ॥ ५३१॥ विचलसीति । हे मुग्धे सुन्दरि दयाशून्ये । एवं च गमनौचित्यमावेद्यते ।