________________
आर्यासक्ती ।
पराक्रमशालिनि नायके नायिकात्यन्तमासका भक्तीति काचित्कंचिद्वति
विविधायुधत्रणार्बुदविषमे वक्षःस्थले प्रियतमस्य ।
श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं खपिति ॥ ५१६ ॥ विविधेति । नानाप्रकारकायुधानां ये व्रणास्तेषामर्जुदैर्मासकीलेः । 'अर्को मांसकीले स्यात्संख्यामेदे च कीर्तितः' । कठिने नायकस्य वक्षःस्थळे गर्वोत्कृ पुलका लक्ष्मीवरस्त्री च सुखं निद्राति ॥
૧૦*
कृतनायकान्तरोपभोगं निमृतं पृष्ठतः सुप्तं नायकं नायिका वक्तिवैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः ।
मिन्दन्ति पृष्ठपतिताः मित्र हृदयं मम तव श्वासाः ॥ ५१७ ॥ वैमुख्येऽपीति । हे प्रिय । एवं चैतादृशकर्तव्यतयातिदुःखदत्वमित्यावेचते । अन्याययुद्धकारिणो मदनस्य वैमुख्येऽपि परावृत्तावपि विशेषेण मुक्ताः । उपसर्के णातिभेदकत्वं ध्वन्यते । बाणा इव पृष्ठसंलनास्तव श्वासा मम हृदयं भिन्दन्ति । विनोरित्यनेच सुरतातिशयेत क्षीणशक्तिकत्वं नायके ध्वन्यते । एवं कृतापराधख तात्र खापो मम न सुखद इति ध्वन्यते । यद्वा कृतकविद्रया नायिकां क्चयि लाम्यत्र गन्तुकामं नायकं नायिका वक्ति — वैमुख्येऽपि । त्वदीयदौः शील्या | मादिति भावः । एवं च श्वासैर्गत्वापज्ञानोत्तरमियं खप्स्यति ततो मयान्यत्र गन्त व्यमिति किमर्थ कापव्यं रचयसि, यथेच्छं गच्छेति ध्वन्यते ॥
कश्चित्कांचिदति---
व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते।
यन्नवसुधैकसारं लोभिनि तत्किमपि नाद्राक्षम् ॥ ५९८ ॥
व्यक्तमिति । हे मदिरासि । एवं च कटाक्षविक्षेपमात्रेणोन्मादजनकत्वं व्य ज्यते । तब दशनवसन ओष्ठे समेतो लमः खण्ड इयधुता व्यक्तं प्रकटीभूतम् । एवं च पूर्व किमपि नोकनती, अधुना तु मधुरवचनमभिवत्स इति भावः । यद्वा व्यक्तं स्वच्छम् । 'व्यतं स्फुटे च सच्छे चः । यन्मधु माझिकं तत्समेतः खण्डः । अस्तीत्यध्याहारः । एवं चातिमाधुर्यममरेऽखीति व्यन्यते । हे लोभिनि। एवं च सर्वसंग्रहकारित्वं ध्यम्यते । नूतनसुवैकसारं यत्तत्किमपि नाद्राक्षं न राम्रवान्। अब च द्राक्षाशून्यं न । एवं च केवलं मधुरं वदसि कटाक्षयारी च न पुन