________________
२० सली नायकं वति
विनयविनता दिनेऽसौ निशि मदनकलाविलसलसदनी। '
निर्वाणज्वलितोषधिरिव निपुण प्रत्यमिज्ञेया ॥ ५१३ ॥ . विनयति । हे निपुस । एवं च यशकायचिदर्शनेम कमविहीनत्वमेव तस्याः लामा मसहनीयमिति ब्यज्यते । असौ नायिका दिक्से विनयनमा, रात्री मदन कलाविलासै सहजी निर्वाणज्वलितोषभिरिव प्रत्यभिज्ञेया । एवं च यथा काचित दोषधी दिया सौम्या रात्री प्रज्वति तथेयं दिवसेऽतिसौम्या रात्रौ तु मदनकलाअशला, अतो नैतल्कालीनैतस्याः सौम्यत्वमाशा विरतिविधेयेति ध्वन्यते । यद्वेय. मत्यन्तविनयशालिनीति न परपुरुषामिलाषिणीति मन्यमानं वयस्यो वक्ति-निपुणैः प्रत्यभिज्ञेया। एवं च मूर्खाणामियं सौम्येति ज्ञानम् , न निपुणावामिति भावः ॥ सली नायकं वधिविहितबहुमानमौना सखीप्रबोधैर्यदसमातनुते ।
रागार्तिकाकुयाच्चालधुरीक्षा रहसि पुनरेषा ॥ ५१४ ॥ विहितेति । विहितं बहुमानेन मौनं यया । सखीनां प्रबोधनैर्यदसमभु आतनुते । एषा पुनरेकान्ते रागे यातिर्दीनवचनं प्रार्थना एतर्लघुवीक्षा । एवं चाधुनेयमेतादृशमानशालिनी दृसते परंतु रहसि गगजनितपीडादिमिः खयमेव खहस्तगतावश्यं भविष्यतीति धन्यते । 'लघुरीक्ष्या' इति पाठे रागाादिमिर्लधुरेषेक्ष्येति योजना॥ खनायिकायामनासकं काचिति
विषमभरविशिखमिका पल्ली अस्पं यमेकममिळपति ।
तस तव च्छायेव खीया जायापि भयभूमिः ॥ ५१५॥ विषमेति । मदनबाणमिचा पल्ली यमेकं शरणं रक्षणकर्तारं वाञ्छति तस्य तब च्छायेव खगतापि भयस्थानम् । विषमशस्यनेन दुःसहत्वं धन्यते । पल्ली रमेकपिल्पनेन मदनातिश्यशालित्वमायके। छायेवेसनेन सर्वदा सेवाप्रवणत्वं मक्सियामावेशते । एवं वैतादाचरणमपितमिति व्यज्यते । या दूती खनामिकासंकोचशालिनं नायकं वषि-विषमेति । एवं च साधीनामः खनायिकाल उसका मीकि, बतब सोतं प्रवीति व्यज्यहे.