SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यस्था एतादृशी मुग्धा सुन्दरी । अथ च मूढा । वधूः । यद्वा मुग्धस्य वधूः । एवं च प्रियस्य चातुर्यवत्त्वे नायिकाया अपि तद्वत्त्वं भवतीति ध्वन्यते । गोवर्धननामधेयमहीधरस्य गुरुतां गुप्तं हसति । येन गोवर्धनोद्धारणं कृतं सोऽपि मया लघुतया वक्षसि घृत इति न किंचिद्गौरवमिति धियेति भावः। एवं च केशवस्याप्युपहासो व्यज्यते । एवं चैतादृशमौयं न कदापि विधेयं त्वयेति ध्वन्यते ॥ प्रियप्रीतो सत्यां न केनापि किमपि कतुं शक्यमिति काचित्कांचिद्वक्ति प्रियविरहनिःसहायाः सहजविवक्षाभिरपि सपत्नीभिः । रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहमङ्गभीतामिः ॥ ३८० ॥ प्रियेति । दयितविरहक्षीणायाः। एवं च प्रकारान्तरमरणे समाधेः सत्त्वादिति भावः। सहजशत्रुभूतामिरपि। एवं चावश्यापकारकरणयोग्यत्वं द्योत्यते । अपिनान्येषां का वार्तेति व्यज्यते । गृहभङ्गमीतामिः। एतस्या मरणे प्रियमरणस्थावश्यं भावित्वादिति भावः । एवं च प्रियानुरागातिशयवत्त्वमावेद्यते । मृगाक्ष्याः प्राणा रक्ष्यन्ते । एवं च यथा नायकः स्निह्यति तथावश्यं विधेयं त्वयति ध्वन्यते ॥ नायिका दूतीं वति प्रकटयति रागमधिकं लपनमिदं वक्रिमाणमावहति । प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥ ३८१ ॥ प्रकटयतीति । हे दूति। एवं च तद्योगसंपादनं त्वदधीनमित्यावेद्यते । शुक्रस्येव दयितस्य लपनं संभाषणम् । पक्षे वदनम् । अधिकं रागं प्रीतिम् । पक्षे लौहित्यम् । प्रकटयति । वक्रिमाणं वक्रोक्तिमत्त्वम् । पक्षे वक्रत्वम् । आवहति । आडा नैकमपि वक्रोक्तिरहितं पदं तत्रेयावेद्यते। तेन च नायके चातुर्यातिशयशालित्वम् । प्रतिपदं प्रतिशब्दम् । पक्षे प्रतिक्षणम् । प्रीणयति च । यचाधिकरागशालि न तद्वकतामावहति । यच्च वक्रतामावहति न तत्प्रीतिजनकम् । इदं चैकमेतत्रितयजनकमित्याश्चर्यमिति भावः । केचित्तूभयत्रापि लपनं मुखमेवेत्याहुः। एवं चैतादृशनायकं सपदि संयोजय मया सहेति ध्वन्यते ॥ खकटाक्षविक्षेपादिना नायकः खाधीनताभाजनं विधेय इति काचित्कांचिच्छि. क्षयति प्रविशन्त्याः प्रियहृदयं बालायाः प्रबलयौवतव्याप्तम् । नवनिशितदरतरजितनयनमयेनासिना पन्थाः ॥ ३८२ ॥ मविशन्त्या इति । प्रबला रूपादिसंपत्तिशालिन्यः । प्रबलपदमन्य
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy