SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इति व्यज्यते । अपरदिशम् । अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्णा कर्तुम् । अथ च सफलां कर्तुम् । गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥ काचित्कस्याश्चिदवस्था वक्ति.. चिरपथिकदाधिममिलदलकलताशैवलावलिग्रथिता । करतोयेव मृगाक्ष्या दृष्टिरिदानी सदानीरा ॥ २२ ॥ चिरपथिकेति । चिरकालीनो यः पथिकस्तस्य दैर्येण । अतिविलम्बेनेति यावत् । मिलन्यः। संस्काराभावादिति भावः। याः केशरूपलतास्तद्रूपा या शैवलपङ्कितया। पक्षेऽलकलतावदित्यर्थः । प्रथिता युक्तेति यावत् । अत्र लतापदं परस्परसंलमतामावेदयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुःखवत्वातिशयो धन्यते । सदानीरा निरन्तराश्रुपूर्णा । पक्षे सदानीरेति करतोयानाम । 'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति संबुद्धिः । द्राधिम्णा दैर्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥ नायको नायिका वक्ति चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन । धूलिभयादपि न मया चरणहतौ कुञ्चितं चक्षुः ॥ २२५ ॥ चण्डीति । हे चण्डि । एवं च वस्यानपराधित्वं ध्वन्यते। ईषच्चञ्चलचेलेन प्रकटोवोर्विलोकनं तदेकरसिकेन मया त्वत्कृतचरणहनने रेणुत्रासादपि । एवं च न ताडनत्रास इति भावः । चक्षुर्न संकोचितम् । एवं चाहं त्वय्यत्सन्तासकः, अतो मानं परित्यज्य सुखयितव्योऽहमिति ध्वन्यते ॥ कश्चित्कंचिद्वकि चलकुण्डलचलदलकस्खलदुरसिजवसनसजदूरुयुगम् । जघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥ २२६ ॥ चलेति । चलकुण्डलम्, चलदलकम् , किंचिदूरीभूतखनवसनम् , संघवदूरुयुग्मम् , जघनभारश्रमसंकुचितनेत्रमस्या इदं गतं गमनं हरति । मन्मन इति भावः । जातिवर्णनमेतत् । 'जातिरप्राणिनाम्' इत्यनेन चलकुण्डलेत्यादावेकवद्भावः । अस्या इदम् । सर्वमित्यर्थः । गतं गमनम् । ममेति-भावः । हरति । इत्यपि योजना ॥
SR No.010835
Book TitleArya Saptashati
Original Sutra AuthorN/A
AuthorGovardhanacharya, Vasudev Lakshman Sharma
PublisherPandurang Javji
Publication Year1934
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy