________________
अध्यात्मतत्त्वालोकः ।
[द्वितीय
आराध्यभावः प्रथमोऽस्ति पित्रो
विमानयस्तौ लघुधीबुंधोऽपि- ' आराधयेद् धर्मगुरुक्रमौ कि
नाबद्धमूलस्तरेषते हि ॥
महोपकारौ पितरौ 'प्रसिद्धौ
कर्तव्यमाद्य हि तयोरुषास्तिः । मोहाकुलास्ते परिताप्य ये ता
विच्छन्ति धर्माचरणं विधातुम् ॥
वृद्धस्य सेवा शुरुलोकसेवा
ग्लानस्य सेवा पुनरातसेका ।कल्याणलाभस्य महान् स पन्थाः
सेवाप्रधानो हि मनुष्यधर्मः ॥
- • अपक्षपाताः शुचितत्त्वबोधा - महाव्रतेषु स्थिरतां दधानाः । _ ' 'असङ्गिनः शान्त-भीर-धीरा
धर्मोपदेशा पुरवो विरकाः ॥
।