________________
५२.
अध्यात्मतत्त्वालोकः ।
१०१
प्रतिष्ठिता यत्र शरीरशक्तिरधिष्ठितो यत्र धियो विकासः ।
व्यवस्थिता यत्र सुरूप - कान्तिमहावृतो हन्ति तदेव वीर्यम् ॥
१०२
वैराग्यपीयूषरसेन धौत
मप्याशु तो मलिनं पुनः स्यात् । विकारहेतौ निकटं प्रयाते,
आत्मा स्वयं हन्ति हि दुर्बलः स्वम् ॥
१०३
. जगत्त्रयीशासनशक्तितोऽपि मनोवशीकारबलं प्रधानम् । विकारहेतौ सति विक्रियन्ते
न ये त एव प्रभवो यथार्थाः ॥
१०४.
ध्येयस्थिरं संविकसद्विवेकं
C
प्रचण्डधैर्यं विषयाद् विरक्तम् ।
अध्यात्मचिन्तारितं मनश्चेत्
[ प्रथम
किं तस्य कुर्याम्मदमः शिखण्डी ! ॥