________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
· कर्मोद्भव' नाटकमेतदस्ति
क्षणाद् विलीन शरदभ्रवत् स्यात् । - सुस्पष्टवैरस्य इह प्रपन्चे
न बुद्धिमान् मोहवशम्वदः स्यात् ॥
1- क्षुत्क्षामकुक्षिः क्षितिपोऽपि मिथु
। रोगैर्महौना अपि जर्नरः स्यात् । अधः पतेद् दारुणमुन्नतोऽपि
विनश्वरोऽयं भवभूतियोगः ॥
• दुःखान्यपाराण्यनुभूय यत्र . . . शरीरमाजो ननिमाप्नुवन्ति । विलोक्य तत् स्थानकमेव भूयो
हृष्यन्ति हा ! दारुण एष कामः ! ।।
भवेन्मतिश्चेद् विषयानुषत्त्या
शर्म समायास्यति कामतर्षः । तदेतदज्ञानविजृम्भितत्व
विवर्धते पावकवद् घृतेन ॥