________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
लाभार्थमाध्यात्मिकजीवनस्य - देवा अपीप्सन्ति मनुष्य-जन्म । तदेव कि त्वं मलिनीकरोषि
प्रमादपङ्के हृदि चेत किन्चित् ! ॥
सदैहिकं साधोयतुं परोऽसि
परन्तु किन्चित् सहगामि नास्ति । . यद्यस्ति किञ्चित् त्वयि बुद्धितत्त्व
माध्यात्मिक चिन्तय तर्हि शुद्धम् ॥
जीर्णा नरा कि मरणं मृत कि
रोगा हताः कि युवता स्थिरा किम् ।। कि सम्पदो निश्चितनित्ययोगा
यनिर्विशङ्को विषयानुषङ्गः ॥
पद्विन्द्रियत्वे मनसः स्फुरत्त्वे
स्वस्थे च देहे पुरुषार्थसिद्धौ । यतस्व, वार्धक्य उपागते तु
किञ्चिन्न कर्तुं प्रभविष्यसि त्वम् ।।