________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
प्राप्ता विपत्तिनियमेन भोग्या ।
दुनितो नैव निवार्यते सा । सहेत तां शान्ततया विवेकी
दुानतः प्रत्युत कर्मबन्धः ॥
महान्तमादर्शमवेयिवांस.
स्वरूपलाम सततं यतन्ते । स्वरूपलामे सति नास्ति किश्चित्
प्राप्तव्यमित्यात्ममुखः सदा स्यात् ।।
अयं जनो मातृमुखः शिशुत्वे
तारुण्यकाले तरुणीमुखश्च । जराऽऽगमे पुत्रमुखः पुनः स्याद्
विमूढधीरात्ममुखस्तु न स्यात् ।।
आदौ भवेच्छूकरवत् पुरीषे
तत. पुनर्मन्मथगर्दभः स्यात् । जरद्वः स्याज्जरसः प्रहारे
भवेन्मनुष्यो न पुनर्मनुष्यः ॥