________________
ક
f
८५
. सुखं च दुःखं च शरीरिपृष्ठे उझे यथाकर्मविपाकयोगम् ।
11,
4
अध्यात्मतत्त्वालोकः ।
मत्तो न तु स्यादुदये सुखस्य
८६
निशाविरामे दिवसः समेति
न व्याकुलः स्याद विपदश्च योगे ॥
•
दिनावसाने च निशोपयाति ।
एवम्प्रकारं सुखदुःखचक्रं विज्ञाय सुज्ञो न भवेदधीरः ॥
८७
".
· उदेति रक्तोऽस्तमुपैति रक्तः सहस्त्रभानुर्विदितो यथैषः । तथा महान्तोऽपि समत्वमानः सम्पत्तियोगे च विपत्तियोगे ||
[ प्रथम -
८८
1 समुज्ज्वलं स्यात् कनकं यथाशौ } विपत्तियोगेऽपि महांस्तथैव । दुःखप्रसङ्गः खलु सत्त्व- हेम्नः परीक्षणे स्यात् कषपट्टिकेव ॥